शिवस्तोत्रे । प्रस्तुति - सौ अपर्णा अभ्यंकर | दि. १ मार्च २०२२ - महाशिवरात्री

Sdílet
Vložit
  • čas přidán 28. 02. 2022
  • Shivstotre | Artist: Aparna Shankar Abhyankar | MahaShivratri
    शिवस्तोत्रे । प्रस्तुति - सौ अपर्णा अभ्यंकर | श्रीशिवमहिम्नस्तोत्र, श्रीशिवमनासपूजा, श्रीआत्मषटकम्
    महाशिवरात्रीनिमित्त विशेष स्तोत्रपठण । दि. १ मार्च २०२२ - महाशिवरात्री
    (१) श्रीशिवमहिम्नस्तोत्र
    (२) श्रीशिवमनासपूजा
    (३) श्रीआत्मषटकम्
    सादरीकरण: सौ. अपर्णा शंकर अभ्यंकर
    ----------------------------------------------------------------------------------------------------------------------
    (१) श्रीशिवमहिम्नस्तोत्र
    ॥ ॐ नमः शिवाय ॥
    ॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥
    ॥ पुष्पदन्त उवाच ॥
    महिम्नः पारं ते परमविदुषो यद्यसदृशी
    स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
    अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
    ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥
    अतीतः पंथानं तव च महिमा वाङ्मनसयोः
    अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
    स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
    पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
    मधुस्फीता वाचः परमममृतं निर्मितवतः
    तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
    मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
    पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥
    तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
    त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
    अभव्यानामस्मिन् वरद रमणीयामरमणीं
    विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥
    किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
    किमाधारो धाता सृजति किमुपादान इति च ।
    अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
    कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५॥
    अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
    अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
    अनीशो वा कुर्याद् भुवनजनने कः परिकरो
    यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
    त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
    प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
    रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
    नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥
    महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
    कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
    सुरास्तां तामृद्धिं दधति तु भवद्-भूप्रणिहितां
    न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥
    ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
    परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ।
    समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
    स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥
    तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चो हरिरधः
    परिच्छेतुं यातावनलमनलस्कन्धवपुषः ।
    ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
    स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १०॥
    इत्येषा वाङ्मयी पूजा शिवशङ्कर-पादयोः ।
    अर्पिता तेन माम् देव: प्रीयतां तु सदाशिवः ॥ ४१॥
    तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
    यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४२॥
    एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
    सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ ४३॥
    ॥ ॐ नमः शिवाय ॥
    ॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः
    स्तोत्रं संपूर्णम् ॥
    -----------------------------------------------------------------------------------------------------------------------
    (२) श्रीशिवमानसपूजा
    रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
    नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
    जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
    दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥
    सौवर्णे नवरत्नखण्डखचिते पात्रे घृतं पायसं
    भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
    शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
    ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २॥
    छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
    वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
    साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
    सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३॥
    आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
    पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
    सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
    यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥
    करचरणकृतं वाक्कायजं कर्मजं वा ।
    श्रवणनयनजं वा मानसं वापराधम् ।
    विहितमविहितं वा सर्वमेतत्क्षमस्व ।
    जय जय करुणाब्धे श्रीमहादेवशम्भो ॥ ५॥
    ॥ ॐ नमः शिवाय ॥
    ॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥
    -----------------------------------------------------------------------------------------------------------------------
    (३) श्रीआत्मषटकम्
    मनोबुद्ध्यहङ्कार चित्तानि नाहं
    न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
    न च व्योम भूमिर्न तेजो न वायुः
    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥
    न च प्राणसंज्ञो न वै पञ्चवायुः
    न वा सप्तधातुर्न वा पञ्चकोशः ।
    न वाक्पाणिपादौ न चोपस्थपायु
    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥
    न मे द्वेषरागौ न मे लोभमोहौ
    मदो नैव मे नैव मात्सर्यभावः ।
    न धर्मो न चार्थो न कामो न मोक्षः
    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥
    न पुण्यं न पापं न सौख्यं न दुःखं
    न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
    अहं भोजनं नैव भोज्यं न भोक्ता
    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥
    न मे मृत्युशङ्का न मे जातिभेदः
    पिता नैव मे नैव माता न जन्म ।
    न बन्धुर्न मित्रं गुरुर्नैव शिष्य:
    चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥
    अहं निर्विकल्पो निराकाररूपो
    विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणि।
    सदा मे समत्वं न मुक्तिर्न बन्ध-
    श्चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥
    ॥ ॐ नमः शिवाय ॥
    ॥ इति श्रीशङ्कराचार्यकृतं आत्मषटकं संपूर्णम् ॥
    -----------------------------------------------------------------------------------------------------------------------

Komentáře • 20

  • @SulochanaAmrutkar
    @SulochanaAmrutkar Před 5 dny

    🙏🌿🌹🛕🌹🔱⛳🐚⛳आपर्णा ताई 🌷 नमस्कार विनंती 🚩🌹 करते अक्षरासह शिवपत्र्चाक्षरस्तोत्र🎉लिंगाष्टकम घ्यावे सर्व स्तोत्र दिवसाचि सुरवात होते 🌹🙏🌹🙏🚩🌹🚩🪷🕉️ ताई 🌷 तुमच्या आवाजात सरस्वती आहे 🪔🚩 मन व घर वास्तु प्रसन्न होऊन आशीर्वाद देते 🎉🚩🔱 जय श्री लक्ष्मी माता जोगेश्वरी देवी माता प्रसन्न ⛳🐚🛕🌿🥑🍁🙏🌹🪷🕉️🌷🪔🚩🔱🪔🔱🌹🪷🌹💕🐚💕🍁💐🌹💐🪷🌸💮🏵️🌿🏵️

  • @dnyaneshwarkakad6696
    @dnyaneshwarkakad6696 Před 10 měsíci +1

    गुरु देव व गुरू मातेचे तर खूपच आशिर्वाद आम्हाला मिळाले त्यांनां साष्टांग प्रणिपाद अशीच कृपा छाया आमच्या वर व नरेंद्र मोदी वर ठेवा आमच्या राज्याला खूप आशिर्वाद द्या ही आग्रहाची विनंती व प्रार्थना वंदे मातरम्

  • @madhurimanthalkar1686
    @madhurimanthalkar1686 Před měsícem

    Apratim v bhavpurn

  • @shirishkolhatkar3024
    @shirishkolhatkar3024 Před 3 měsíci

    हरहर महादेव...

  • @supriyajadhav2005
    @supriyajadhav2005 Před 2 lety +3

    खुप छान, मनापासून धन्यवाद 👌👌🙏

  • @waghganesh1125
    @waghganesh1125 Před 2 lety +1

    Har har har Mahadev

  • @dnyaneshwarkakad4900
    @dnyaneshwarkakad4900 Před rokem +2

    आम्हा मित्रांना तुमचे सिता व रामाचे दर्शन घेण्याची खूप इच्छा आहे परमेश्वर हि आमची इच्छा लवकर पूर्ण करो हि प्रार्थना जय हरी वंदे मातरम्

  • @SulochanaAmrutkar
    @SulochanaAmrutkar Před 5 měsíci

    अपर्णा ताई शिवमहिम्न स्तोत्र बरोबर शिवपचाक्षर व लिंग ष्टक हि ताईमणावे तुमच्या आवाजात ऐकायला खुपच मनशात होते रोज एक ते🎉❤🪔🪷🙏👌

    • @adipratishthan
      @adipratishthan  Před 4 měsíci

      त्या स्तोत्रांचा महिमा अगाध आहे ! (संपादक)

    • @SulochanaAmrutkar
      @SulochanaAmrutkar Před 5 dny

      अपर्णा 🎉 ताई नमस्कार 🙏🚩🙏🚩🙏🚩🕉️🛕🌿🌹🛕🌹
      ताई शिवमहिम् शिव मानसपूजा. 🎉बरो बर शिवपत्र्चाक्षरस्तोत्रम व लिंग आष्टक चा. विहिडो आक्षरासह 🎉करा ताई 🌷🙏🪔🪷 विनंती आहे 🪔🚩 आपल्याला खूप खूप 🌹🚩🌹🙏🌹🪷 धन्यवाद येवड करा ताई यैकल्या शिवाय दिवस 🎉जात नाही 🕉️🛕🕉️

  • @vishwanathgodbole7383
    @vishwanathgodbole7383 Před 2 lety +1

    खूपच मधुर, सुश्राव्य पठण! धन्यवाद!

  • @jayshreegawande8842
    @jayshreegawande8842 Před rokem +1

    खुप छान वाटत

  • @geetadeshpande8771
    @geetadeshpande8771 Před 2 lety +1

    Khup chan 🙏🙏

  • @sangitadhole8232
    @sangitadhole8232 Před 2 lety +1

    Khup chann

  • @vaishalikhare8456
    @vaishalikhare8456 Před 2 lety +3

    आपली भेट मिरजेत खरे मंदिरात झाल्यापासून मी रोजच आपण म्हटलेले विष्णूसहस्रनाम सकाळी ऐकते आणि शिवरात्रीपासून शिवमहीम्न संध्याकाळी ऐकते. फार छान वाटते.

  • @sharadapawardesai5055

    Sharda

  • @arunaagarkar3447
    @arunaagarkar3447 Před 2 lety

    अपर्णा माऊली आपल्या या स्पष्टोच्चारित, गोड आवाजातील स्तोत्र पडणारे आमची महाशिवरात्र पावन साजरी झाली. मनापासून धन्यवाद.

  • @dharmatalks6654
    @dharmatalks6654 Před rokem

    बेजोड़ आवाज

  • @arunaagarkar3447
    @arunaagarkar3447 Před 2 lety +1

    पठणाने