#S2S

Sdílet
Vložit
  • čas přidán 13. 06. 2024
  • अमेरिकीय-संस्कृतभारत्याः दूरस्थशिक्षणविभागेन S2S-शिक्षणक्रमस्य S2-स्तरीयवर्गं प्रवेष्टुम् आयोजितः परीक्षासिद्धतावर्गः । पाठ्यवस्तु - 1) अभ्यासपुस्तकम्,
    2) प्राथमिकस्तरीय-करपत्राणि (12-page beginner level handout), 3) अभ्यासदर्शिनी, 4) विभक्तिवल्लरी, 5) द्वितीयस्तरीय-करपत्राणि (2nd level handout) च ।
    ------------------------------------
    June 6th - वर्गस्य सारांशः (will update this later)
    ------------------------------------
    May 30th - वर्गस्य सारांशः (will update this later)
    ------------------------------------
    May 23rd - वर्गस्य सारांशः (will update this later)
    ------------------------------------
    May 16th - वर्गस्य सारांशः (will update this later)
    ------------------------------------
    May 9th - वर्गस्य सारांशः (old info, not yet revised)
    1) पुनरावर्तनम् -
    a) अभ्यासपुस्तकं त्रिवारं सम्पूर्णतया पठन्तु । Read the entire book of अभ्यासपुस्तकम् (pp1-74) at least three times..
    b) अभ्यासदर्शिन्यां प्रथमपाठं, द्वितीयपाठं, तृतीयपाठं च पठन्तु ।
    2) नूतनतया पठिताः अंशाः -
    a) अभ्यासदर्शिन्यां चतुर्थः पाठः
    (i) प्रथमाविभक्तौ, षष्ठीविभक्तौ च एकवचनान्तरूपाणि, बहुवचनान्तरूपाणि च
    रामः - रामाः, रामस्य - रामाणाम्
    सीता - सीताः, सीतायाः - सीतानाम्
    जानकी - जानक्यः, जानक्याः - जानकीनाम्
    वाहनं - वाहनानि, वाहनस्य - वाहनानाम्
    (ii) क्रियापदानां वर्तमानकाले रूपाणि
    गच्छति - गच्छन्ति, गच्छामि - गच्छामः
    (iii) आज्ञाप्रार्थनादिषु क्रियापदरूपाणि
    गच्छतु - गच्छन्तु
    3) गृहपाठः -
    a) अभ्यासदर्शिन्यां चतुर्थपाठपर्यन्तं ये अभ्यासाः सन्ति तान् समापयन्तु ।
    ------------------------------------
    May 2nd - वर्गस्य सारांशः (old info, not yet revised)
    1) पुनरावर्तनम् -
    a) अभ्यासपुस्तकं त्रिवारं सम्पूर्णतया पठन्तु । Read the entire book of अभ्यासपुस्तकम् (pp1-74) at least three times..
    b) अभ्यासदर्शिन्यां प्रथमपाठं, द्वितीयपाठं, तृतीयपाठं च पठन्तु ।
    2) नूतनतया पठिताः अंशाः -
    a) अभ्यासदर्शिन्यां चतुर्थः पाठः
    (i) प्रथमाविभक्तौ, षष्ठीविभक्तौ च एकवचनान्तरूपाणि, बहुवचनान्तरूपाणि च
    रामः - रामाः, रामस्य - रामाणाम्
    सीता - सीताः, सीतायाः - सीतानाम्
    जानकी - जानक्यः, जानक्याः - जानकीनाम्
    वाहनं - वाहनानि, वाहनस्य - वाहनानाम्
    (ii) क्रियापदानां वर्तमानकाले रूपाणि
    गच्छति - गच्छन्ति, गच्छामि - गच्छामः
    (iii) आज्ञाप्रार्थनादिषु क्रियापदरूपाणि
    गच्छतु - गच्छन्तु
    3) गृहपाठः -
    a) अभ्यासदर्शिन्यां चतुर्थपाठपर्यन्तं ये अभ्यासाः सन्ति तान् समापयन्तु ।
    ------------------------------------
    Apr 25th - वर्गस्य सारांशः -
    1) पुनरावर्तनम् -
    a) अभ्यासपुस्तकं त्रिवारं सम्पूर्णतया पठन्तु । Read the entire book of अभ्यासपुस्तकम् (pp1-74) at least three times.
    b) अभ्यासदर्शिनीपुस्तकस्य प्रास्ताविकं द्विवारं पठन्तु ।
    c) अभ्यासदर्शिनीपुस्तके विषयनिरूपणम् इत्यत्र सूचितानां पाठानां शीर्षकाणि पठन्तु । समानकाले अभ्यासपुस्तकस्य शीर्षकाणि अपि पठन्तु (अनुक्रमणिका इत्यत्र) । Compare the lesson titles of the two books.
    d) अभ्यासदर्शिन्यां प्रथमपाठः (pp1-3), द्वितीयपाठस्य आरम्भिकभागश्च (pp4-6)
    2) नूतनतया पठिताः अंशाः -
    a) अभ्यासदर्शिन्यां pp7-19
    b) द्वितीयपाठे विशेषः इत्यत्र सूचिताः कश्चित् अंशः (p7) -
    (*) किमपि नामपदं भवतु । तस्य परिचयं पञ्चसु अंशेषु कुर्मः । यथा -
    बालकेषु - (i) अकारान्तः (ii) पुंलिङ्गः (iii) बालक-शब्दः, (iv) सप्तमीविभक्तिः, (v) बहुवचनम्
    शिक्षिकया - (i) आकारान्तः (ii) स्त्रीलिङ्गः (iii) शिक्षिका-शब्दः, (iv) तृतियाविभक्तिः, (v) एकवचनम्
    नदीः - (i) आकारान्तः (ii) स्त्रीलिङ्गः (iii) नदी-शब्दः, (iv) द्वितियाविभक्तिः, (v) बहुवचनम्
    मन्दिराणाम् - (i) अकारान्तः (ii) नपुंसकलिङ्गः (iii) मन्दिर-शब्दः, (iv) षष्ठीविभक्तिः, (v) बहुवचनम्
    3) गृहपाठः -
    a) अभ्यासदर्शिन्यां एतान् पुटान् पठन्तु - pp1-19.
    b) pp1-11 - एतेषु पुटेषु ये अभ्यासाः सूचिताः सन्ति तान् अभ्यासान् समापयन्तु ।
    ------------------------------------
    Apr 18th - वर्गस्य सारांशः -
    1) पुनरावर्तनम् -
    a) अभ्यासपुस्तकं त्रिवारं सम्पूर्णतया पठन्तु । Read the entire book of अभ्यासपुस्तकम् (pp1-74) at least three times.
    b) अभ्यासदर्शिनीपुस्तकस्य प्रास्ताविकं द्विवारं पठन्तु ।
    c) अभ्यासदर्शिनीपुस्तके विषयनिरूपणम् इत्यत्र सूचितानां पाठानां शीर्षकाणि पठन्तु । समानकाले अभ्यासपुस्तकस्य शीर्षकाणि अपि पठन्तु (अनुक्रमणिका इत्यत्र) । Compare the lesson titles of the two books.
    2) नूतनतया पठिताः अंशाः -
    a) अभ्यासदर्शिन्यां pp1-10
    b) प्रथमपाठे सूचितः विशेषः -
    (i) तव - युष्मद्-शब्दस्य रूपम् । अस्मिन् स्तरे "तव" इति प्रयोगः मास्तु । तस्य स्थाने भवतः (पुंलिङ्गे), भवत्याः (स्त्रीलिङ्गे) च इति एतस्य पदद्वयस्य प्रयोगः भवतु ।
    (ii) अहं, मम - इत्यादीनि पदानि अस्मद्-शब्दस्य रूपाणि । पाणिनिव्याकराणुसारं -
    अस्मद्-शब्देन सह 'गच्छामि, पठामि …' एवम् उत्तमपुरुषक्रियापदस्य प्रयोगः करणीयः ।
    युष्मद्-शब्देन सह 'गच्छसि, पठसि …' एवं मध्यमपुरुषक्रियापदस्य प्रयोगः करणीयः ।
    अन्यत्र सर्वत्र (= भवान्, भवति इत्यादीनि पदानि) --- गच्छति, पठति… एवं प्रथमपुरुषक्रियापदस्य प्रयोगः करणीयः । अतः -- भवान् गच्छति, भवती पठति … इत्यादीनि वाक्यानि शुद्धानि । त्वम् इत्यत्र गच्छसि इति नूतनं रूपं भवति । तस्मात् तत् (=त्वम् इति) मास्तु ।
    3) गृहपाठः -
    a) अभ्यासदर्शिन्यां एतान् पुटान् पठन्तु - pp1-10
    b) प्रथमपाठस्य अभ्यासान् समापयन्तु - pp2-3

Komentáře •