MonJun10

Sdílet
Vložit
  • čas přidán 13. 06. 2024
  • अमेरिकीय-संस्कृतभारत्याः दूरस्थशिक्षणविभागेन आयोजितः प्राथमिकस्तरीयः वर्गः । पाठ्यवस्तु - 1) अभ्यासपुस्तकम्, 2) प्राथमिकस्तरीय-करपत्राणि (12-page beginner level handout) च ।
    ------------------------------------
    June 10th वर्गस्य सारांशः (vargasya sārāṃśaḥ) - will update this later
    ------------------------------------
    June 3rd वर्गस्य सारांशः (vargasya sārāṃśaḥ) - will update this later
    ------------------------------------
    May 27th वर्गस्य सारांशः (vargasya sārāṃśaḥ) - will update this later
    ------------------------------------
    May 20th वर्गस्य सारांशः (vargasya sārāṃśaḥ) - will update this later
    1) पुनरावर्तनम् -
    a) अभ्यासपुस्तके एतान् पुटान् पठन्तु । punarāvartanam - abhyāsapustake etān puṭān paṭhantu. pp1-27 (sections 1 through 5)
    b) एतेषां ककाराणां (प्रश्नवाचकशब्दानाम्) अभ्यासं कुर्वन्तु । eteṣāṃ kakārāṇāṃ (praśnavācakaśabdānām) abhyāsaṃ kurvantu.
    (i) किम्? (कः?, का?) kim? (kaḥ?, kā?)
    (ii) कुत्र? kutra?
    (iii) कति? kati?
    (ii - v2) कुत्र? [कुत्र अस्ति? कुत्र पठति?…] kutra? [kutra asti? kutra paṭhati?…]
    (iv) कदा? kadā?
    2) नूतनतया पठिताः अंशाः (nūtanatayā paṭhitāḥ aṃśāḥ)
    (ii - v3) कुत्र? kutra? -
    बालकः कुत्र गच्छति? बालकः विद्यालयं गच्छति । bālakaḥ kutra gacchati? bālakaḥ vidyālayaṃ gacchati |
    बालकः कुत्र गच्छति? बालकः शालां गच्छति । bālakaḥ kutra gacchati? bālakaḥ śālāṃ gacchati |
    बालकः कुत्र गच्छति? बालकः काशीं गच्छति । bālakaḥ kutra gacchati? bālakaḥ kāśīṃ gacchati |
    बालकः कुत्र गच्छति? बालकः क्रीडाङ्गणं गच्छति । bālakaḥ kutra gacchati? bālakaḥ krīḍāṅgaṇaṃ gacchati |
    Note 1- एवम् एव -- आगच्छति, नयति, आनयति | evam eva -- āgacchati, nayati, ānayati |
    Note 2 - In case of प्रेषयति, आह्वयति (preṣayati, āhvayati) --- add प्रति (prati) also. बालकः कुत्र प्रेषयति? बालकः विद्यालयं प्रति प्रेषयति । bālakaḥ kutra preṣayati? bālakaḥ vidyālayaṃ prati preṣayati |
    बालकः कुत्र आह्वयति? बालकः शालां प्रति आह्वयति ।
    bālakaḥ kutra āhvayati? bālakaḥ śālāṃ prati āhvayati |
    3) गृहपाठः -
    a) Read pp1-30 (sections 1 through 7) at least once before the next class.
    b) Practice all the four question words (and variations thereof) that we have learned so far.
    (i) किम्? (कः?, का?) kim? (kaḥ?, kā?)
    (ii) कुत्र? kutra? [उत्तरम् - अत्र, तत्र, अन्यत्र, सर्वत्र, uttaram - atra, tatra, anyatra, sarvatra]
    (iii) कति? kati?
    (ii - v2) कुत्र? [कुत्र अस्ति? कुत्र पठति?…] kutra? [kutra asti? kutra paṭhati?…]
    (iv) कदा? kadā?
    (ii - v3a) कुत्र? kutra? [गच्छति, आगच्छति, नयति, आनयति, gacchati, āgacchati, nayati, ānayati]
    (ii - v3b) कुत्र? kutra? [प्रेषयति, आह्वयति, preṣayati, āhvayati]
    d) Create a simple conversation (your own script) using the words from the highlighted box on p28.
    e) Read the words given in the box on p30 "at least two times" and see if you can associate these words with their respective counterpart words given in the boxes on p3 and p9.
    ------------------------------------
    May13th वर्गस्य सारांशः (vargasya sārāṃśaḥ) - will update this later
    ------------------------------------
    May 6th वर्गस्य सारांशः (vargasya sārāṃśaḥ) -
    1) पुनरावर्तनम् (punarāvartanam) -
    a) अभ्यासपुस्तके (abhyāsapustake) pp1-24
    b) सुभाषितानि (subhāṣitāni) -
    काकः कृष्णः पिकः कृष्णः …. kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ ….
    काकः आह्वयते काकान् …. kākaḥ āhvayate kākān ….
    उद्यमेनैव सिद्ध्यन्ति …. udyamenaiva siddhyanti ….
    पुस्तकस्था तु विद्या …. pustakasthā tu vidyā ….
    c) क्रियापदानां विशेषाभ्यासः (kriyāpadānāṃ viśeṣābhyāsaḥ) -
    अभ्यासपुस्तके (abhyāsapustake) Section 4.4, p22
    d) कति? इति प्रश्नः (kati? iti praśnaḥ) - Section 4.5, p23
    Note - for now, let the answer be 5+ only. Next week, we will learn how to say 4 or less.
    कति पुरुषाः सन्ति? पञ्च पुरुषाः सन्ति ।
    कति महिलाः सन्ति? पञ्च महिलाः सन्ति ।
    कति नद्यः सन्ति? पञ्च नद्यः सन्ति ।
    कति वाहनानि सन्ति? पञ्च वाहनानि सन्ति ।
    kati puruṣāḥ santi? pañcha puruṣāḥ santi |
    kati mahilāḥ santi? pañcha mahilāḥ santi |
    kati nadyaḥ santi? pañcha nadyaḥ santi |
    kati vāhanāni santi? pañcha vāhanāni santi |
    e) कुत्र? इति प्रश्नः (kutra? iti praśnaḥ) - Sections 5.1, 5.2 and 5.3, pp24-25
    अर्चकः कुत्र अस्ति? अर्चकः देवालये अस्ति । (देवालयः - देवालये)
    पवित्रजलं कुत्र अस्ति? पवित्रजलं गङ्गायाम् अस्ति । (गङ्गा - गङ्गायाम्)
    जगन्नाथः कुत्र अस्ति? जगन्नाथः पुर्याम् अस्ति । (पुरी - पुर्याम्)
    देहलीनगरं कुत्र अस्ति? देहलीनगरं भारते अस्ति । (भारतं - भारते)
    arcakaḥ kutra asti? archakaḥ devālaye asti | (devālayaḥ - devālaye)
    pavitrajalaṃ kutra asti? pavitrajalaṃ gaṅgāyām asti | (gaṅgā - gaṅgāyām)
    jagannāthaḥ kutra asti? jagannāthaḥ puryām asti | (purī - puryām)
    dehalīnagaraṃ kutra asti? dehalīnagaraṃ bhārate asti | (bhārataṃ - bhārate)

Komentáře •