MonMay06

Sdílet
Vložit
  • čas přidán 6. 05. 2024
  • अमेरिकीय-संस्कृतभारत्याः दूरस्थशिक्षणविभागेन आयोजितः प्राथमिकस्तरीयः वर्गः । पाठ्यवस्तु - 1) अभ्यासपुस्तकम्, 2) प्राथमिकस्तरीय-करपत्राणि (12-page beginner level handout) च ।
    ------------------------------------
    May 6th वर्गस्य सारांशः (vargasya sārāṃśaḥ) -
    1) पुनरावर्तनम् (punarāvartanam) -
    a) अभ्यासपुस्तके (abhyāsapustake) pp1-24
    b) सुभाषितानि (subhāṣitāni) -
    काकः कृष्णः पिकः कृष्णः …. kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ ….
    काकः आह्वयते काकान् …. kākaḥ āhvayate kākān ….
    उद्यमेनैव सिद्ध्यन्ति …. udyamenaiva siddhyanti ….
    पुस्तकस्था तु विद्या …. pustakasthā tu vidyā ….
    c) क्रियापदानां विशेषाभ्यासः (kriyāpadānāṃ viśeṣābhyāsaḥ) -
    अभ्यासपुस्तके (abhyāsapustake) Section 4.4, p22
    d) कति? इति प्रश्नः (kati? iti praśnaḥ) - Section 4.5, p23
    Note - for now, let the answer be 5+ only. Next week, we will learn how to say 4 or less.
    कति पुरुषाः सन्ति? पञ्च पुरुषाः सन्ति ।
    कति महिलाः सन्ति? पञ्च महिलाः सन्ति ।
    कति नद्यः सन्ति? पञ्च नद्यः सन्ति ।
    कति वाहनानि सन्ति? पञ्च वाहनानि सन्ति ।
    kati puruṣāḥ santi? pañcha puruṣāḥ santi |
    kati mahilāḥ santi? pañcha mahilāḥ santi |
    kati nadyaḥ santi? pañcha nadyaḥ santi |
    kati vāhanāni santi? pañcha vāhanāni santi |
    e) कुत्र? इति प्रश्नः (kutra? iti praśnaḥ) - Sections 5.1, 5.2 and 5.3, pp24-25
    अर्चकः कुत्र अस्ति? अर्चकः देवालये अस्ति । (देवालयः - देवालये)
    पवित्रजलं कुत्र अस्ति? पवित्रजलं गङ्गायाम् अस्ति । (गङ्गा - गङ्गायाम्)
    जगन्नाथः कुत्र अस्ति? जगन्नाथः पुर्याम् अस्ति । (पुरी - पुर्याम्)
    देहलीनगरं कुत्र अस्ति? देहलीनगरं भारते अस्ति । (भारतं - भारते)
    arcakaḥ kutra asti? archakaḥ devālaye asti | (devālayaḥ - devālaye)
    pavitrajalaṃ kutra asti? pavitrajalaṃ gaṅgāyām asti | (gaṅgā - gaṅgāyām)
    jagannāthaḥ kutra asti? jagannāthaḥ puryām asti | (purī - puryām)
    dehalīnagaraṃ kutra asti? dehalīnagaraṃ bhārate asti | (bhārataṃ - bhārate)
    2) नूतनतया पठिताः अंशाः (nūtanatayā paṭhitāḥ aṃśāḥ) -
    a) कति? इति प्रश्नः (kati? iti praśnaḥ) - Section 4.5, p23
    कति इति प्रश्नः सर्वदा बहुवचने भवति । उत्तरं बहुवचने अथवा एकवचने भवति ।
    kati iti praśnaḥ sarvadā bahuvacह्ane bhavati | uttaraṃ bahuvachane athavā ekavachane bhavati |
    (i) If the answer is one (section 18, pp49-50)
    कति पुरुषाः सन्ति? एकः पुरुषः अस्ति ।
    कति महिलाः सन्ति? एका महिला अस्ति ।
    कति घट्यः सन्ति? एका घटी अस्ति ।
    कति वाहनानि सन्ति? एकं वाहनम् अस्ति ।
    kati puruṣāḥ santi? ekaḥ puruṣaḥ asti |
    kati mahilāḥ santi? ekā mahilā asti |
    kati ghaṭyaḥ santi? ekā ghaṭī asti |
    kati vāhanāni santi? ekaṃ vāhanam asti |
    (ii) If the answer is two (section 18, pp49-50)
    पुरुषद्वयम् अस्ति । महिलाद्वयम् अस्ति । घटीद्वयम् अस्ति । वाहनद्वयम् अस्ति ।
    puruṣadvayam asti | mahilādvayam asti | ghaṭīdvayam asti | vāhanadvayam asti |
    (iii) If the answer is three (NOT in abhyāsapustakam, what is in section 18.1 (= what to say when the answer is 3) we will learn later).
    पुरुषत्रयम् अस्ति । महिलात्रयम् अस्ति । घटीत्रयम् अस्ति । वाहनत्रयम् अस्ति ।
    puruṣatrayam asti | mahilātrayam asti | ghaṭītrayam asti | vāhanatrayam asti |
    (iv) If the answer is four (NOT in abhyāsapustakam, what is in section 18.1 (= what to say when the answer is 4) we will learn later).
    पुरुषचतुष्टयम् अस्ति । महिलाचतुष्टयम् अस्ति । घटीचतुष्टयम् अस्ति । वाहनचतुष्टयम् अस्ति ।
    puruṣachatuṣṭayam asti | mahilāchatuṣṭayam asti | ghaṭīchatuṣṭayam asti | vāhanachatuṣṭayam asti |
    b) काकस्य कथा - kākasya kathā
    3) गृहपाठः (gṛhapāṭhaḥ) -
    a) अभ्यासपुस्तके एतान् पुटान् पठन्तु (abhyāsapustake etān puṭān paṭhantu) - pp1-25 and pp49-50 (only the content that concerns with how to say 1, 2 or 5+)
    b) Practice कति? on all items listed in Section 1.3 (p6) and Section 4.1 (p18) as follows (ask the same question five times but say five different answers) (NOTE - 40 items, five questions + five answers for each item = 400 sentences!!!!)
    कति दर्पणाः सन्ति? एकः दर्पणः अस्ति ।
    कति दर्पणाः सन्ति? दर्पणद्वयम् अस्ति ।
    कति दर्पणाः सन्ति? दर्पणत्रयम् अस्ति ।
    कति दर्पणाः सन्ति? दर्पणचतुष्टयम् अस्ति ।
    कति दर्पणाः सन्ति? पञ्च दर्पणाः सन्ति ।
    kati darpaṇāḥ santi? ekaḥ darpaṇaḥ asti | darpaṇadvayam asti | darpaṇatrayam asti | darpaṇacatuṣṭayam asti | pañca darpaṇāḥ sakati darpaṇāḥ santi? ekaḥ darpaṇaḥ asti |
    kati darpaṇāḥ santi? darpaṇadvayam asti |
    kati darpaṇāḥ santi? darpaṇatrayam asti |
    kati darpaṇāḥ santi? darpaṇacatuṣṭayam asti |
    kati darpaṇāḥ santi? pañca darpaṇāḥ santi |
    c) Practice कुत्र? (kutra?)
    Come up with your own questions (at least ten) and answer them.
    d) Say any five sentences that you can recollect from काकस्य कथा - kākasya kathā

Komentáře •