Suprabatham - பெருமாள் சுப்ரபாதம் | Powerful Perumal Devotional Songs | Spl Balaji Bhakthi Padalgal

Sdílet
Vložit
  • čas přidán 7. 09. 2024
  • பெருமாள் சுப்ரபாதம் | Powerful Perumal Devotional Songs | Spl Balaji Bhakthi Padalgal #Suprabatham #PerumalSuprabatham #Perumal #Devotional #Bhakti kausalyā suprajā rāma pūrvāsandhyā pravartatē । uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam ॥ 1 ॥ uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja । uttiṣṭha kamalākānta trailōkyaṃ maṅgaḻaṃ kuru ॥ 2 ॥ mātassamasta jagatāṃ madhukaiṭabhārēḥ vakṣōvihāriṇi manōhara divyamūrtē । śrīsvāmini śritajanapriya dānaśīlē śrī vēṅkaṭēśa dayitē tava suprabhātam ॥ 3 ॥ tava suprabhātamaravinda lōchanē bhavatu prasannamukha chandramaṇḍalē । vidhi śaṅkarēndra vanitābhirarchitē vṛśa śailanātha dayitē dayānidhē ॥ 4 ॥ atryādi sapta ṛṣayassamupāsya sandhyāṃ ākāśa sindhu kamalāni manōharāṇi । ādāya pādayuga marchayituṃ prapannāḥ śēṣādri śēkhara vibhō tava suprabhātam ॥ 5 ॥ pañchānanābja bhava ṣaṇmukha vāsavādyāḥ traivikramādi charitaṃ vibudhāḥ stuvanti । bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt śēṣādri śēkhara vibhō tava suprabhātam ॥ 6 ॥ īśat-praphulla sarasīruha nārikēḻa pūgadrumādi sumanōhara pālikānām । āvāti mandamanilaḥ sahadivya gandhaiḥ śēṣādri śēkhara vibhō tava suprabhātam ॥ 7 ॥ unmīlyanētra yugamuttama pañjarasthāḥ pātrāvasiṣṭa kadalī phala pāyasāni । bhuktvāḥ salīla mathakēḻi śukāḥ paṭhanti śēṣādri śēkhara vibhō tava suprabhātam ॥ 8 ॥ tantrī prakarṣa madhura svanayā vipañchyā gāyatyananta charitaṃ tava nāradōpi । bhāṣā samagra masat-kṛtachāru ramyaṃ śēṣādri śēkhara vibhō tava suprabhātam ॥ 9 ॥ bhṛṅgāvaḻī cha makaranda rasānu viddha jhuṅkāragīta ninadaiḥ sahasēvanāya । niryātyupānta sarasī kamalōdarēbhyaḥ śēṣādri śēkhara vibhō tava suprabhātam ॥ 10 ॥ yōṣāgaṇēna varadadhni vimathyamānē ghōṣālayēṣu dadhimanthana tīvraghōṣāḥ । rōṣātkaliṃ vidadhatē kakubhaścha kumbhāḥ śēṣādri śēkhara vibhō tava suprabhātam ॥ 11 ॥ padmēśamitra śatapatra gatāḻivargāḥ hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ । bhērī ninādamiva bhibhrati tīvranādam śēṣādri śēkhara vibhō tava suprabhātam ॥ 12 ॥ śrīmannabhīṣṭa varadākhila lōka bandhō śrī śrīnivāsa jagadēka dayaika sindhō । śrī dēvatā gṛha bhujāntara divyamūrtē śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 13 ॥ śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ śrēyārthinō haraviriñchi sanandanādyāḥ । dvārē vasanti varanētra hatōtta māṅgāḥ śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 14 ॥ śrī śēṣaśaila garuḍāchala vēṅkaṭādri nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām । ākhyāṃ tvadīya vasatē raniśaṃ vadanti śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 15 ॥ sēvāparāḥ śiva surēśa kṛśānudharma rakṣōmbunātha pavamāna dhanādhi nāthāḥ । baddhāñjali pravilasannija śīrṣadēśāḥ śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 16 ॥ dhāṭīṣu tē vihagarāja mṛgādhirāja nāgādhirāja gajarāja hayādhirājāḥ । svasvādhikāra mahimādhika marthayantē śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 17 ॥ sūryēndu bhauma budhavākpati kāvyaśauri svarbhānukētu diviśat-pariśat-pradhānāḥ । tvaddāsadāsa charamāvadhi dāsadāsāḥ śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 18 ॥ tat-pādadhūḻi bharita sphuritōttamāṅgāḥ svargāpavarga nirapēkṣa nijāntaraṅgāḥ । kalpāgamā kalanayākulatāṃ labhantē śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 19 ॥ tvadgōpurāgra śikharāṇi nirīkṣamāṇāḥ svargāpavarga padavīṃ paramāṃ śrayantaḥ । martyā manuṣya bhuvanē matimāśrayantē śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 20 ॥ śrī bhūmināyaka dayādi guṇāmṛtābdē dēvādidēva jagadēka śaraṇyamūrtē । śrīmannananta garuḍādibhi rarchitāṅghrē śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 21 ॥ śrī padmanābha puruṣōttama vāsudēva vaikuṇṭha mādhava janārdhana chakrapāṇē । śrī vatsa chihna śaraṇāgata pārijāta śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 22 ॥ kandarpa darpa hara sundara divya mūrtē kāntā kuchāmburuha kuṭmala lōladṛṣṭē । kalyāṇa nirmala guṇākara divyakīrtē śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 23 ॥ mīnākṛtē kamaṭhakōla nṛsiṃha varṇin svāmin paraśvatha tapōdhana rāmachandra । śēṣāṃśarāma yadunandana kalkirūpa śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 24 ॥ ēlālavaṅga ghanasāra sugandhi tīrthaṃ divyaṃ viyatsaritu hēmaghaṭēṣu pūrṇaṃ । dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ tiṣṭhanti vēṅkaṭapatē tava suprabhātam ॥ 25 ॥ bhāsvānudēti vikachāni sarōruhāṇi sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ । śrīvaiṣṇavāḥ satata marthita maṅgaḻāstē dhāmāśrayanti tava vēṅkaṭa suprabhātam ॥ 26 ॥ brahmādayā ssuravarā ssamaharṣayastē santassanandana mukhāstvatha yōgivaryāḥ । dhāmāntikē tava hi maṅgaḻa vastu hastāḥ śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 27 ॥ lakśmīnivāsa niravadya guṇaika sindhō saṃsārasāgara samuttaraṇaika sētō । vēdānta vēdya nijavaibhava bhakta bhōgya śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 28 ॥ itthaṃ vṛṣāchalapatēriha suprabhātaṃ yē mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ । tēṣāṃ prabhāta samayē smṛtiraṅgabhājāṃ prajñāṃ parārtha sulabhāṃ paramāṃ prasūtē ॥ 29 ॥

Komentáře •