SujitSahaOfficial
SujitSahaOfficial
  • 170
  • 14 669
Bhagavad Gita Chapter 3 Verse 16
एवं प्रवर्तितं चक्रं नानुवर्तयतिह य: |
अघायुरिन्द्रियरामो मोघं पार्थ स जीवति || 16||
एवं प्रवर्तितं चक्रं नानुवर्तयति यः
अघायुर इंद्रियारामो मोघं पार्थ स जीवति
एवम् - इस प्रकार ; प्रवर्तितम् - गतिमान ; चक्रम् - चक्र ; न - नहीं ; अनुवर्तयति - अनुसरण करें ; इह - इस जीवन में ; यः - कौन ; अघा-आयुः - पापपूर्ण जीवन ; इन्द्रिय-आरामः - अपनी इन्द्रियों की प्रसन्नता के लिए ; मोघम् - व्यर्थ ; पार्थ - पृथा के पुत्र अर्जुन ; सः - वे ; जीवति - जीवित रहो
zhlédnutí: 37

Video

Bhagavad Gita Chapter 3 Verse 15
zhlédnutí 139Před dnem
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || 15|| कर्म ब्रह्मोद्भवम् विद्धि ब्रह्मक्षर-समुद्भवम् तस्मात् सर्व-गतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम् कर्म - कर्तव्य ; ब्रह्मा - वेदों में ; उद्भवम् - प्रकट ; विद्धि - तुम्हें पता होना चाहिए ; ब्रह्मा - वेद ; अक्षर - अविनाशी (ईश्वर) से ; समुद्भवम् - प्रत्यक्ष रूप से प्रकट ; तस्मात् - इसलिये ; सर...
Bhagavad Gita Chapter 3 Verse 14
zhlédnutí 246Před 14 dny
Bhagavad Gita Chapter 3 Verse 14
Bhagavad Gita Chapter 3 Verse 13
zhlédnutí 62Před 21 dnem
यज्ञशिष्टाशिन: सन्तो मुच्यन्ते सर्वकिल्बिषै: | भुञ्जते ते त्वघं पापा ये पच्चन्त्यात्मकारणात् || 13|| यज्ञ-शिष्ठाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः भुञ्जते ते त्वाघं पापा ये पचन्त्यात्मा-करणात् यज्ञ-शिष्ठ - यज्ञ में अर्पित भोजन के अवशेष ; अशिनः - खाने वाले ; सन्तः - साधु व्यक्ति ; मुच्यन्ते - मुक्त हो जाते हैं ; सर्व - सभी प्रकार के ; किल्बिषैः - पापों से ; भुञ्जते - आनंद लो ; ते - वे ; तू - पर...
Bhagavad Gita Chapter 3 Verse 12
zhlédnutí 81Před 21 dnem
इष्टान्भोगानहि वो देवा दास्यन्ते यज्ञभाविता: | तैरदत्तानप्रदायैभ्यो यो भुक्त्ते स्तेन एव स: || 12|| इष्ठान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः तैर दत्तं अप्रदायैभ्यो यो भुंक्ते स्तेन एव सः इष्टान् - वांछित ; भोगान् - जीवन की आवश्यकताएँ ; नमस्ते - अवश्य ; वः - आपके लिए ; देवाः - दिव्य देवता ; दास्यन्ते - देगा ; यज्ञ-भाविताः - बलिदान से संतुष्ट ; तैः - उनके द्वारा ; दत्तन् - दी गई वस्तुएँ ;...
Bhagavad Gita Chapter 3 Verse 11
zhlédnutí 71Před měsícem
देवान्भावयतानेन ते देवा भावयन्तु व: | संगतं भावयन्त: श्रेय: परमवापस्यथ || 11|| देवां भावयन्तेन ते देवा भावयन्तु वः परस्परं भावयन्तः श्रेयः परम अवपस्याथा देवान् - दिव्य देवता ; भावयता - प्रसन्न होंगे ; अनेना - इन (यज्ञों) द्वारा ; ते - वे ; देवाः - दिव्य देवता ; भावयन्तु - प्रसन्न होंगे ; वः - आप ; परस्परम् - एक दूसरे को ; भावयन्तः - एक दूसरे को प्रसन्न करना ; श्रेयः - समृद्धि ; परम - महान् ; अव...
Bhagavad Gita Chapter 3 Verse 10
zhlédnutí 19Před měsícem
सहयज्ञ: पेज: सृष्ट्वा पुरोवाच प्रजापति: | अनेन पूर्वश्यध्वमेष वोऽस्त्विष्टकामदुक् || 10|| सह-यज्ञः प्रजाः सृष्ट्वा पूर्वाच प्रजापतिः अनेन प्रविष्यध्वम् एषा वो 'स्तविष्ट-काम-धुक्' सह - सहित ; यज्ञः - बलिदान ; प्रजाः - मानवजाति ; सृष्ट्वा - निर्मित ; पुरा - प्रारम्भ में ; उवाच - कहा ; प्रजा-पतिः - ब्रह्मा ; अनेना - इसके द्वारा ; प्रसविष्यध्वम् - समृद्धि बढ़ाएँ ; एषाः - ये ; वः - आपका ; अस्तु - हो...
Bhagavad Gita Chapter 3 Verse 09
zhlédnutí 118Před měsícem
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन: | तदर्थं कर्म कौन्तेय मुक्तसङ्ग: समाचार || 9|| यज्ञ-अर्थात् - बलिदान के लिए ; कर्मणः - कर्म से ; अन्यत्र - अन्यथा ; लोकः - भौतिक संसार ; अयम् - यह ; कर्म-बंधनः - कर्म के माध्यम से बंधन ; तत् - वह ; अर्थम् - के लिए ; कर्म - क्रिया ; कौन्तेय - कुंती के पुत्र अर्जुन ; मुक्त-संगः - आसक्ति से मुक्त ; समाचर - उचित ढंग से कार्य करना
Bhagavad Gita Chapter 3 Verse 08
zhlédnutí 18Před měsícem
नियतं कुरु कर्म त्वं कर्म जयो ह्यकर्मण: | शरीरयात्रापि च ते न प्रसिद्धयेदकर्मण: || 8|| नियतम् - लगातार ; कुरु - निष्पादित करें ; कर्म - वैदिक कर्तव्य ; त्वम् - आप ; कर्म - क्रिया ; ज्ययः - श्रेष्ठ ; नमस्ते - अवश्य ; अकर्मणः - निष्क्रियता से ; शरीर - शारीरिक ; यात्रा - भरण- पोषण ; अपि - सम ; च - तथा ; ते - आपका ; न प्रसिद्धयेत् - संभव नहीं होगा ; अकर्मणः - निष्क्रियता
गीता तृतीया अध्याय श्लोक - 07
zhlédnutí 29Před 2 měsíci
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते || 7|| yas tvindriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate yaḥ-who; tu-but; indriyāṇi-the senses; manasā-by the mind; niyamya-control; ārabhate-begins; arjuna-Arjun; karma-indriyaiḥ-by the working senses; karma-yogam-karm yog; asaktaḥ-without attachment; saḥ-they; viśhiṣ...
गीता तृतीया अध्याय श्लोक - 06
zhlédnutí 49Před 2 měsíci
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 6|| karmendriyāṇi sanyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyāchāraḥ sa uchyate karma-indriyāṇi-organs of action; sanyamya-restrain; yaḥ-who; āste-remain; manasā-in the mind; smaran-to remember; indriya-arthān-sense objects; vimūḍha-ātmā-the deluded; mithyā-āchāraḥ-hypocrite; saḥ-they;...
गीता तृतीया अध्याय श्लोक - 5
zhlédnutí 9Před 2 měsíci
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 5|| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ na-not; hi-certainly; kaśhchit-anyone; kṣhaṇam-a moment; api-even; jātu-ever; tiṣhṭhati-can remain; akarma-kṛit-without action; kāryate-are performed; hi-certainly; avaśhaḥ-helpless; karma-work; sar...
गीता तृतीया अध्याय श्लोक - 04
zhlédnutí 24Před 2 měsíci
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति || 4|| na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute na cha sannyasanād eva siddhiṁ samadhigachchhati na-not; karmaṇām-of actions; anārambhāt-by abstaining from; naiṣhkarmyam-freedom from karmic reactions; puruṣhaḥ-a person; aśhnute-attains; na-not; cha-and; sannyasanāt-by renunciation; eva-only; siddhim-perf...
गीता तृतीया अध्याय श्लोक - 03
zhlédnutí 157Před 2 měsíci
श्रीभगवानुवाच | लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || 3|| śhrī bhagavān uvācha loke ’smin dvi-vidhā niṣhṭhā purā proktā mayānagha jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām śhrī-bhagavān uvācha-the Lord said; loke-in the world; asmin-this; dvi-vidhā-two kinds of; niṣhṭhā-faith; purā-previously; proktā-explained; mayā-by me (Shree Krishna...
गीता तृतीया अध्याय श्लोक - 02
zhlédnutí 128Před 2 měsíci
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || 2|| vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyām vyāmiśhreṇa iva-by your apparently ambiguous; vākyena-words; buddhim-intellect; mohayasi-I am getting bewildered; iva-as it were; me-my; tat-therefore; ekam-one; vada-please tell; niśhchitya-decisively; yena-by ...
गीता तृतीया अध्याय श्लोक - 01
zhlédnutí 43Před 2 měsíci
गीता तृतीया अध्याय श्लोक - 01
गीता द्वितीया अध्याय श्लोक - 72
zhlédnutí 44Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 72
गीता द्वितीया अध्याय श्लोक - 71
zhlédnutí 138Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 71
गीता द्वितीया अध्याय श्लोक - 70
zhlédnutí 61Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 70
गीता द्वितीया अध्याय श्लोक - 69
zhlédnutí 39Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 69
गीता द्वितीया अध्याय श्लोक - 68
zhlédnutí 35Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 68
गीता द्वितीया अध्याय श्लोक - 67
zhlédnutí 38Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 67
गीता द्वितीया अध्याय श्लोक - 66
zhlédnutí 73Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 66
गीता द्वितीया अध्याय श्लोक - 65
zhlédnutí 55Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 65
गीता द्वितीया अध्याय श्लोक - 64
zhlédnutí 72Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 64
गीता द्वितीया अध्याय श्लोक - 63
zhlédnutí 57Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 63
गीता द्वितीया अध्याय श्लोक - 62
zhlédnutí 31Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 62
गीता द्वितीया अध्याय श्लोक - 61
zhlédnutí 19Před 3 měsíci
गीता द्वितीया अध्याय श्लोक - 61
गीता द्वितीया अध्याय श्लोक - 60
zhlédnutí 34Před 4 měsíci
गीता द्वितीया अध्याय श्लोक - 60
गीता द्वितीया अध्याय श्लोक - 59
zhlédnutí 43Před 4 měsíci
गीता द्वितीया अध्याय श्लोक - 59

Komentáře

  • @vinitsharma8124
    @vinitsharma8124 Před 4 dny

    Radhe Radhe

  • @aashishsonagare
    @aashishsonagare Před 15 dny

    Radhe radhe 🎉🎉

  • @thepapuparle9983
    @thepapuparle9983 Před 16 dny

    Hare hare hare hare

  • @thepapuparle9983
    @thepapuparle9983 Před měsícem

    Bolo hare hare ,hare hare hare hare .....

  • @thepapuparle9983
    @thepapuparle9983 Před měsícem

    Jai shree raam

  • @thepapuparle9983
    @thepapuparle9983 Před měsícem

    Hare hare hare hare krishnaa......

  • @thepapuparle9983
    @thepapuparle9983 Před měsícem

    Hare krishna

  • @thepapuparle9983
    @thepapuparle9983 Před 2 měsíci

    Hare Krishna

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 3 měsíci

    Like done 👍

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 4 měsíci

    Visvamitra & Menaka Video Link 👇 czcams.com/video/UBe8P3UZVA0/video.htmlsi=cOA4rWWLmtAxfNst Maharaja Ambarisa & Durvasa Muni Video Link 👇 czcams.com/video/qwwc7DX2i5U/video.htmlsi=pnjgqmO3qBqbKDgN

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 4 měsíci

    Watch More Spritual Videos czcams.com/video/P25iwfs3mtA/video.htmlsi=0421lB_GZhxbV5p9

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 5 měsíci

    Listen to Ajamil ki katha czcams.com/video/7ObnMstFDc8/video.htmlsi=f9SpYTnn01d_6KC7

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 6 měsíci

    Hare Krishna hare Krishna Krishna Krishna hare hare 🙏🙏🙏🙏

  • @kalashanand6501
    @kalashanand6501 Před 6 měsíci

    good keep it up👌

  • @aashutoshkumarshah8728
    @aashutoshkumarshah8728 Před 6 měsíci

    जय श्री राधेश्याम जी को जय💚🙏!!

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 20|| na jāyate mriyate vā kadāchin nāyaṁ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śhāśhvato ’yaṁ purāṇo na hanyate hanyamāne śharīre na jāyate-is not born; mriyate-dies; vā-or; kadāchit-at any time; na-not; ayam-this; bhūtvā-having once existed; bhavitā-will be; vā-or; na-not; bhūyaḥ-further; ajaḥ-unborn; nityaḥ-eternal; śhāśhvataḥ-immortal; ayam-this; purāṇaḥ-the ancient; na hanyate-is not destroyed; hanyamāne-is destroyed; śharīre-when the body

  • @surabhirastogi8812
    @surabhirastogi8812 Před 6 měsíci

    Harekrishna harekrishna 🙏

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव न भविष्याम: सर्वे वयमत: परम् || 12|| na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param na-never; tu-however; eva-certainly; aham-I; jātu-at any time; na-nor; āsam-exist; na-nor; tvam-you; na-nor; ime-these; jana-adhipāḥ-kings; na-never; cha-also; eva-indeed; na bhaviṣhyāmaḥ-shall not exist; sarve vayam-all of us; ataḥ-from now; param-after

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 13|| dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā tathā dehāntara-prāptir dhīras tatra na muhyati dehinaḥ-of the embodied; asmin-in this; yathā-as; dehe-in the body; kaumāram-childhood; yauvanam-youth; jarā-old age; tathā-similarly; deha-antara-another body; prāptiḥ-achieves; dhīraḥ-the wise; tatra-thereupon; na muhyati-are not deluded

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    श्रीभगवानुवाच | अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे | गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: || 11|| śhrī bhagavān uvācha aśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhase gatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ śhrī-bhagavān uvācha-the Supreme Lord said; aśhochyān-not worthy of grief; anvaśhochaḥ-are mourning; tvam-you; prajñā-vādān-words of wisdom; cha-and; bhāṣhase-speaking; gata āsūn-the dead; agata asūn-the living; cha-and; na-never; anuśhochanti-lament; paṇḍitāḥ-the wise

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    तमुवाच हृषीकेश: प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: || 10|| tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhārata senayorubhayor-madhye viṣhīdantam-idaṁ vachaḥ tam-to him; uvācha-said; hṛiṣhīkeśhaḥ-Shree Krishna, Master of mind and senses; prahasan-smilingly; iva-as if; bhārata-Dhritarashtra, descendant of Bharat; senayoḥ-of the armies; ubhayoḥ-of both; madhye-in the midst of; viṣhīdantam-to the grief-stricken; idam-this; vachaḥ-words

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    सञ्जय उवाच | एवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप | न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || 9|| sañjaya uvācha evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha sañjayaḥ uvācha-Sanjay said; evam-thus; uktvā-having spoken; hṛiṣhīkeśham-to Shree Krishna, the master of the mind and senses; guḍākeśhaḥ-Arjun, the conquerer of sleep; parantapaḥ-Arjun, the chastiser of the enemies; na yotsye-I shall not fight; iti-thus; govindam-Krishna, the giver of pleasure to the senses; uktvā-having addressed; tūṣhṇīm-silent; babhūva-became ha

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् || 8|| na hi prapaśhyāmi mamāpanudyād yach-chhokam uchchhoṣhaṇam-indriyāṇām avāpya bhūmāv-asapatnamṛiddhaṁ rājyaṁ surāṇāmapi chādhipatyam na-not; hi-certainly; prapaśhyāmi-I see; mama-my; apanudyāt-drive away; yat-which; śhokam-anguish; uchchhoṣhaṇam-is drying up; indriyāṇām-of the senses; avāpya-after achieving; bhūmau-on the earth; asapatnam-unrivalled; ṛiddham-prosperous; rājyam-kingdom; surāṇām-like the celestial gods; api-even; cha-also; ādhipatyam-sovereignty

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    कार्पण्यदोषोपहतस्वभाव: पृच्छामि त्वां धर्मसम्मूढचेता: | यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 7|| kārpaṇya-doṣhopahata-svabhāvaḥ pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ yach-chhreyaḥ syānniśhchitaṁ brūhi tanme śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam kārpaṇya-doṣha-the flaw of cowardice; upahata-besieged; sva-bhāvaḥ-nature; pṛichchhāmi-I am asking; tvām-to you; dharma-duty; sammūḍha-confused; chetāḥ-in heart; yat-what; śhreyaḥ-best; syāt-may be; niśhchitam-decisively; brūhi-tell; tat-that; me-to me; śhiṣhyaḥ-disciple; te-your; aham-I; śhādhi-please instruct; mām-me; tvām-unto you; prapannam-surrendered

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    न चैतद्विद्म: कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु: | यानेव हत्वा न जिजीविषाम स्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: || 6|| na chaitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ yāneva hatvā na jijīviṣhāmas te ’vasthitāḥ pramukhe dhārtarāṣhṭrāḥ na-not; cha-and; etat-this; vidmaḥ-we know; katarat-which; naḥ-for us; garīyaḥ-is preferable; yat vā-whether; jayema-we may conquer; yadi-if; vā-or; naḥ-us; jayeyuḥ-they may conquer; yān-whom; eva-certainly; hatvā-after killing; na-not; jijīviṣhāmaḥ-we desire to live; te-they; avasthitāḥ-are standing; pramukhe-before us; dhārtarāṣhṭrāḥ-the sons of Dhritarashtra

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके | हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् || 5|| gurūnahatvā hi mahānubhāvān śhreyo bhoktuṁ bhaikṣhyamapīha loke hatvārtha-kāmāṁstu gurūnihaiva bhuñjīya bhogān rudhira-pradigdhān gurūn-teachers; ahatvā-not killing; hi-certainly; mahā-anubhāvān-noble elders; śhreyaḥ-better; bhoktum-to enjoy life; bhaikṣhyam-by begging; api-even; iha loke-in this world; hatvā-killing; artha-gain; kāmān-desiring; tu-but; gurūn-noble elders; iha-in this world; eva-certainly; bhuñjīya-enjoy; bhogān-pleasures; rudhira-blood; pradigdhān-tainted with

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 6 měsíci

    अर्जुन उवाच | कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन | इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4|| arjuna uvācha kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana arjunaḥ uvācha-Arjun said; katham-how; bhīṣhmam-Bheeshma; aham-I; sankhye-in battle; droṇam-Dronacharya; cha-and; madhu-sūdana-Shree Krishn, slayer of the Madhu demon; iṣhubhiḥ-with arrows; pratiyotsyāmi-shall I shoot; pūjā-arhau-worthy of worship; ari-sūdana-destroyer of enemies

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 6 měsíci

    Radhe radhe ❤

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 7 měsíci

    क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 3|| klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyate kṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapa klaibyam-unmanliness; mā sma-do not; gamaḥ-yield to; pārtha-Arjun, the son of Pritha; na-not; etat-this; tvayi-to you; upapadyate-befitting; kṣhudram-petty; hṛidaya-heart; daurbalyam-weakness; tyaktvā-giving up; uttiṣhṭha-arise; param-tapa-conqueror of enemies

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 7 měsíci

    श्रीभगवानुवाच | कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2|| śhrī bhagavān uvācha kutastvā kaśhmalamidaṁ viṣhame samupasthitam anārya-juṣhṭamaswargyam akīrti-karam arjuna śhrī-bhagavān uvācha-the Supreme Lord said; kutaḥ-wherefrom; tvā-to you; kaśhmalam-delusion; idam-this; viṣhame-in this hour of peril; samupasthitam-overcome; anārya-crude person; juṣhṭam-practiced; aswargyam-which does not lead to the higher abodes; akīrti-karam-leading to disgrace; arjuna-Arjun

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 7 měsíci

    सञ्जय उवाच | तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् | विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1|| sañjaya uvācha taṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇam viṣhīdantamidaṁ vākyam uvācha madhusūdanaḥ sañjayaḥ uvācha-Sanjay said; tam-to him (Arjun); tathā-thus; kṛipayā-with pity; āviṣhṭam-overwhelmed; aśhru-pūrṇa-full of tears; ākula-distressed; īkṣhaṇam-eyes; viṣhīdantam-grief-stricken; idam-these; vākyam-words; uvācha-said; madhusūdanaḥ-Shree Krishn, slayer of the Madhu demon

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 7 měsíci

    yadi-if; mām-me; apratīkāram-unresisting; aśhastram-unarmed; śhastra-pāṇayaḥ-those with weapons in hand; dhārtarāṣhṭrāḥ-the sons of Dhritarashtra; raṇe-on the battlefield; hanyuḥ-shall kill; tat-that; me-to me; kṣhema-taram-better; bhavet-would be sañjayaḥ uvācha-Sanjay said; evam uktvā-speaking thus; arjunaḥ-Arjun; saṅkhye-in the battlefield; ratha upasthe-on the chariot; upāviśhat-sat; visṛijya-casting aside; sa-śharam-along with arrows; chāpam-the bow; śhoka-with grief; saṁvigna-distressed; mānasaḥ-mind

  • @sujitsahaofficial7527
    @sujitsahaofficial7527 Před 7 měsíci

    aho-alas; bata-horrible results; mahat-great; pāpam-sins; kartum-to perform; vyavasitāḥ-have decided; vayam-we; yat-because; rājya-sukha-lobhena-driven by the desire for kingly pleasure; hantum-to kill; sva-janam-kinsmen; udyatāḥ-intending

  • @prafulayaraghuwanshi1146
    @prafulayaraghuwanshi1146 Před 7 měsíci

    Hare krishna

  • @bikydey4682
    @bikydey4682 Před 7 měsíci

    Wow sooo nice ❤

  • @prafulayaraghuwanshi1146
    @prafulayaraghuwanshi1146 Před 7 měsíci

    Hare krishna

  • @rashiroy3831
    @rashiroy3831 Před 7 měsíci

    Hare Krishna 🙏

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 7 měsíci

    Hare Krishna 🙏🙏

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna hare hare 🙏🙏

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna hare Krishna 🙏🙏

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Like done hare Krishna hare Krishna 🙏🙏

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna hare Krishna ❤❤

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Like done ❤

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna hare Krishna

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna ❤❤

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna hare Krishna 🙏🙏

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna ❤❤ You stay connected with me

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Mere family por vi aiye mey hu app ke sath❤❤

  • @sandhyaskitchen9050
    @sandhyaskitchen9050 Před 8 měsíci

    Hare Krishna hare Krishna ❤