Panchama Skandam 5.12.13-5.13.23 Namo Mahadbhyo

Sdílet
Vložit
  • čas přidán 27. 07. 2024
  • Jaḍa Bharata Talks about Samsara to King Rahūgaṇa
    The brāhmaṇa told King Rahūgaṇa, to disassociate from the material world. He spoke figuratively of the forest of the material world & said it is like a dangerous forest. There are plunderers (the six senses) as well as wild animals like jackals & lions (our relatives) who are anxious to suck the blood from us.
    The King replied: It is wonderful that simply by being covered by the dust of your lotus feet, one immediately attains Bhakti to Adhokṣaja, which is not easy. By your words, I am freed from all argument, false prestige and lack of discrimination,
    I offer pranam to great personalities, whether they walk on the earth’s surface as children or great brāhmaṇas. Even if they are hidden under different guises, I offer my respects to all of them. By their mercy, may there be good fortune in the royal dynasties that are always offending them.
    Mukundamala sloka 18 is a powerful daily reminder : (worth memorizing!)
    Hey! martyah paramam hitham srinutha vo vakshyami sankshepatah
    O mortal men, hear what is really good for you, in briefest possible words...
    5.12.13
    yatrottamaśloka-guṇānuvādaḥ
    prastūyate grāmya-kathā-vighātaḥ
    niṣevyamāṇo ’nudinaṁ mumukṣor
    matiṁ satīṁ yacchati vāsudeve
    14
    ahaṁ purā bharato nāma rājā
    vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ
    ārādhanaṁ bhagavata īhamāno
    mṛgo ’bhavaṁ mṛga-saṅgād dhatārthaḥ
    15
    sā māṁ smṛtir mṛga-dehe ’pi vīra
    kṛṣṇārcana-prabhavā no jahāti
    atho ahaṁ jana-saṅgād asaṅgo
    viśaṅkamāno ’vivṛtaś carāmi
    16
    tasmān naro ’saṅga-susaṅga-jāta-
    jñānāsinehaiva vivṛkṇa-mohaḥ
    hariṁ tad-īhā-kathana-śrutābhyāṁ
    labdha-smṛtir yāty atipāram adhvanaḥ
    5.13.1
    brāhmaṇa uvāca
    duratyaye ’dhvany ajayā niveśito
    rajas-tamaḥ-sattva-vibhakta-karmadṛk
    sa eṣa sārtho ’rtha-paraḥ paribhraman
    bhavāṭavīṁ yāti na śarma vindati
    2
    yasyām ime ṣaṇ nara-deva dasyavaḥ
    sārthaṁ vilumpanti kunāyakaṁ balāt
    gomāyavo yatra haranti sārthikaṁ
    pramattam āviśya yathoraṇaṁ vṛkāḥ
    3
    prabhūta-vīrut-tṛṇa-gulma-gahvare
    kaṭhora-daṁśair maśakair upadrutaḥ
    kvacit tu gandharva-puraṁ prapaśyati
    kvacit kvacic cāśu-rayolmuka-graham
    4
    nivāsa-toya-draviṇātma-buddhis
    tatas tato dhāvati bho aṭavyām
    kvacic ca vātyotthita-pāṁsu-dhūmrā
    diśo na jānāti rajas-valākṣaḥ
    5
    adṛśya-jhillī-svana-karṇa-śūla
    ulūka-vāgbhir vyathitāntarātmā
    apuṇya-vṛkṣān śrayate kṣudhārdito
    marīci-toyāny abhidhāvati kvacit
    6
    kvacid vitoyāḥ sarito ’bhiyāti
    parasparaṁ cālaṣate nirandhaḥ
    āsādya dāvaṁ kvacid agni-tapto
    nirvidyate kva ca yakṣair hṛtāsuḥ
    7
    śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥ
    śocan vimuhyann upayāti kaśmalam
    kvacic ca gandharva-puraṁ praviṣṭaḥ
    pramodate nirvṛtavan muhūrtam
    8
    calan kvacit kaṇṭaka-śarkarāṅghrir
    nagārurukṣur vimanā ivāste
    pade pade ’bhyantara-vahninārditaḥ
    kauṭumbikaḥ krudhyati vai janāya
    9
    kvacin nigīrṇo ’jagarāhinā jano
    nāvaiti kiñcid vipine ’paviddhaḥ
    daṣṭaḥ sma śete kva ca danda-śūkair
    andho ’ndha-kūpe patitas tamisre
    10
    karhi sma cit kṣudra-rasān vicinvaṁs
    tan-makṣikābhir vyathito vimānaḥ
    tatrāti-kṛcchrāt pratilabdhamāno
    balād vilumpanty atha taṁ tato ’nye
    11
    kvacic ca śītātapa-vāta-varṣa-
    pratikriyāṁ kartum anīśa āste
    kvacin mitho vipaṇan yac ca kiñcid
    vidveṣam ṛcchaty uta vitta-śāṭhyāt
    12
    kvacit kvacit kṣīṇa-dhanas tu tasmin
    śayyāsana-sthāna-vihāra-hīnaḥ
    yācan parād apratilabdha-kāmaḥ
    pārakya-dṛṣṭir labhate ’vamānam
    13
    anyonya-vitta-vyatiṣaṅga-vṛddha-
    vairānubandho vivahan mithaś ca
    adhvany amuṣminn uru-kṛcchra-vitta-
    bādhopasargair viharan vipannaḥ
    14
    tāṁs tān vipannān sa hi tatra tatra
    vihāya jātaṁ parigṛhya sārthaḥ
    āvartate ’dyāpi na kaścid atra
    vīrādhvanaḥ pāram upaiti yogam
    15
    manasvino nirjita-dig-gajendrā
    mameti sarve bhuvi baddha-vairāḥ
    mṛdhe śayīran na tu tad vrajanti
    yan nyasta-daṇḍo gata-vairo ’bhiyāti
    16
    prasajjati kvāpi latā-bhujāśrayas
    tad-āśrayāvyakta-pada-dvija-spṛhaḥ
    kvacit kadācid dhari-cakratas trasan
    sakhyaṁ vidhatte baka-kaṅka-gṛdhraiḥ
    17
    tair vañcito haṁsa-kulaṁ samāviśann
    arocayan śīlam upaiti vānarān
    taj-jāti-rāsena sunirvṛtendriyaḥ
    parasparodvīkṣaṇa-vismṛtāvadhiḥ
    18
    drumeṣu raṁsyan suta-dāra-vatsalo
    vyavāya-dīno vivaśaḥ sva-bandhane
    kvacit pramādād giri-kandare patan
    vallīṁ gṛhītvā gaja-bhīta āsthitaḥ
    19
    ataḥ kathañcit sa vimukta āpadaḥ
    punaś ca sārthaṁ praviśaty arindama
    adhvany amuṣminn ajayā niveśito
    bhramañ jano ’dyāpi na veda kaścana
    20
    rahūgaṇa tvam api hy adhvano ’sya
    sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ
    asaj-jitātmā hari-sevayā śitaṁ
    jñānāsim ādāya tarāti-pāram
    21
    rājovāca
    aho nṛ-janmākhila-janma-śobhanaṁ
    kiṁ janmabhis tv aparair apy amuṣmin
    na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṁ
    mahātmanāṁ vaḥ pracuraḥ samāgamaḥ
    22
    na hy adbhutaṁ tvac-caraṇābja-reṇubhir
    hatāṁhaso bhaktir adhokṣaje ’malā
    mauhūrtikād yasya samāgamāc ca me
    dustarka-mūlo ’pahato ’vivekaḥ
    23
    namo mahadbhyo ’stu namaḥ śiśubhyo
    namo yuvabhyo nama āvaṭubhyaḥ
    ye brāhmaṇā gām avadhūta-liṅgāś
    caranti tebhyaḥ śivam astu rājñām

Komentáře •