SatMay18

Sdílet
Vložit
  • čas přidán 19. 05. 2024
  • अमेरिकीय-संस्कृतभारत्याः दूरस्थशिक्षणविभागेन आयोजितः प्राथमिकस्तरीयः वर्गः । पाठ्यवस्तु - 1) अभ्यासपुस्तकम्, 2) प्राथमिकस्तरीय-करपत्राणि (12-page beginner level handout).
    ---------------------------------
    May 18th वर्गस्य सारांशः (vargasya sārāṁśaḥ) - will update this soon
    ---------------------------------
    May 11th वर्गस्य सारांशः (vargasya sārāṁśaḥ) - will update this soon
    ---------------------------------
    May 4th वर्गस्य सारांशः (vargasya sārāṁśaḥ)
    1) पूर्वं पठिताः अंशाः (pūrvaṁ paṭhitāḥ aṁśāḥ) pp1-8, p18
    a) ध्येयमन्त्रः (dhyeyamantraḥ)
    b) मम, भवतः, भवत्याः (mama, bhavataḥ, bhavatyāḥ)
    c) सः, सा, तत् (saḥ, sā, tat)
    d) कः ?, का ?, किम्? (kaḥ?, kā?, kim?)
    e) एषः, एषा, एतत् (eṣaḥ, eṣā, etat)
    f) वस्तूनां नामानि, तत्र लिङ्गभेदः च | यथा (vastūnāṃ nāmāni, tatra liṅgabhedaḥ cha | yathā ) p6 and p18
    g) आम् । न । वा ? (ām. na. vā?) p4
    h) अस्ति, नास्ति (asti, nāsti) p7
    i) अत्र, तत्र, अन्यत्र, सर्वत्र, कुत्र? (atra, tatra, anyatra, sarvatra, kutra?) pp7-8
    j) सुरससुबोधा … गीतम् (surasasubodhā gītam) (see p1 in the 12-page handout)
    k) सुभाषितम् (subhāṣitam)
    काकः कृष्णः पिकः कृष्णः को भेदः काकपिकयोः ।
    वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः ॥
    kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ ko bhedaḥ kākapikayoḥ |
    vasantakāle samprāpte kākaḥ kākaḥ pikaḥ pikaḥ ||
    काकः आह्वयते काकान् याचको न तु याचकान् ।
    काकयाचकयोर्मध्ये वरं काको न याचकः ॥
    kākaḥ āhvayate kākān yācako na tu yāchakān |
    kākayācakayormadhye varaṃ kāko na yāchakaḥ ||
    2) नूतनतया पठिताः अंशाः (nūtanatayā paṭhitāḥ aṁśāḥ)
    a) p9
    अहं गोविन्दः । भवान् कः? भवती का?
    अहं रामः । अहं कः? भवान् रामः ।
    अहं सीता । अहं का? भवती सीता ।
    ahaṃ govindaḥ | bhavān kaḥ? bhavatī kā?
    ahaṃ rāmaḥ | ahaṃ kaḥ? bhavān rāmaḥ |
    ahaṃ sītā | ahaṃ kā? bhavatī sītā |
    b) क्रियापदानि - kriyāpadāni (sections 2.1अ, 2,1आ, p12 PLUS column 1 in pp5-6 OR pp7-8 in the 12-page handout) --
    गच्छति - आगच्छति - उपविशति - उत्तिष्ठति - खादति - पिबति - पठति - लिखति - पश्यति - हसति - वदति । gacchati - āgacchati - upaviśati - uttiṣṭhati - khādati - pibati - paṭhati - likhati - paśyati - hasati - vadati |
    Use one of the following words with any of the verbs mentioned above and say two-word sentences -
    सः, सा, तत्, एषः, एषा, एतत्, भवान्, भवती, रामः, सीता, जानकी, मित्रम् -
    saḥ, sā, tat, eṣaḥ, eṣā, etat, bhavān, bhavatī, rāmaḥ, sītā, jānakī, mitram -
    यथा -
    सः गच्छति ।
    सा आगच्छति ।
    एषः लिखति ।
    yathā -
    saḥ gacchati |
    sā āgacchati |
    eṣaḥ likhati |
    and so on....
    c) सा, तत्, एषः, एषा, एतत्, भवान्, भवती, रामः, सीता, जानकी, मित्रम् --- गच्छति ।
    sā, tat, eṣaḥ, eṣā, etat, bhavān, bhavatī, rāmaḥ, sītā, jānakī, mitram --- gacchati |
    ----------------
    अहं गच्छामि । ahaṃ gacchāmi |
    d) काकस्य कथा - kākasya kathā
    3) गृहपाठः (gṛhapāṭhaḥ)
    a) अभ्यासपुस्तके एतान् पुटान् पठन्तु (abhyāsapustake etān puṭān paṭhantu) - pp1-15, p18 च ।
    b) A total of 36 verbs are there in column 1 of the verb table (pp5-6 or pp7-8) and there are 12 words in the above सः, सा, (saḥ, sā,...) etc list (see item 2c above). This means you can make and say 12*36 = 436 two-word sentences!!!
    c) Using अहं and the appropriate forms (गच्छामि, आगच्छामि) of the same 36 verbs, make 36 sentences.
    d) Keep on saying two sentences (as mentioned in items 3b and 3c above) for each of the 36 verbs as follows -
    बालकः गच्छति । अहं गच्छामि । bālakaḥ gacchati | ahaṃ gacchāmi | and so on....

Komentáře •