Atanatiya Parittang [The Full Version]

Sdílet
Vložit
  • čas přidán 18. 02. 2018
  • Buddhisme juga mengenal kesurupan dan cara mengatasinya seperti yang diajarkan oleh Sang Buddha kepada murid-muridnya berikut kutipan dari buku Riwayat Agung Para Buddha Book 2, Perpustakaan Dhammacitta. Di buku ini dibahas awal mulanya Atanatiya Sutta dan penggunaannya untuk menangani gangguan makhluk halus
    dhammacitta.org/forum/index.p...

Komentáře • 14

  • @giminedisusanto8205
    @giminedisusanto8205 Před měsícem

    excellent paritta

  • @duyle6116
    @duyle6116 Před rokem +5

    Vipasissa namatthu
    Cakkhumantassa sirīmato
    Sikkhissapi namatthu
    Sabbabhūtānukampino
    Vessabhussa namatthu
    Nahātakassa tapassino
    Namatthu kakusandhassa
    Mārasenappamaddino
    Konāgamanassa namatthu
    Brāhmaṇassa vusīmato
    Kassapassa namatthu
    Vippamuttassa sabbadhi
    Aṅgīrasassa namatthu
    Sakyaputtassa sirīmato
    Yo imaṃ dhammamadesesi
    Sabbadukkhāpanūdanaṃ.
    Ye cāpi nibbutā loke
    Yathābhūtaṃ vipassisuṃ
    Te janā apisuṇā
    Mahantā vītasāradā
    Hitaṃ devamanussānaṃ
    Yaṃ namassanti gotamaṃ
    Vijjācaraṇasampannaṃ
    Mahantaṃ vītasāradaṃ

  • @indikasuranjith4010
    @indikasuranjith4010 Před rokem

    Sadhu Sadhu Sadhu 💐🙏💐🇨🇷 🇱🇰

  • @ronniechng
    @ronniechng Před 3 lety +4

    Pali: Vessavana, Sanskrit: Vaiśravaṇa, Tibetan-Buddhism: Jambhala (King of the North). IMHO more accurate is "Emperor" as in Pali/Sanskrit/Hindi/Malaysian/Indonesian is Maharaja.

  • @duyle6116
    @duyle6116 Před rokem +5

    Appasannehi nāthassa, sāsane sādhusammate; amanussehi caṇḍehi, sadā kibbisakāribhi.
    103. Parisānaṃ catassannaṃ, ahiṃsāya ca guttiyā; yaṃ desesi mahāvīro, parittaṃ taṃ bhaṇāma he.
    104. Vipassissa ca namatthu, cakkhumantassa sirīmato; sikhissapi ca namatthu, sabbabhūtānukampino.
    105. Vessabhussa ca namatthu, nhātakassa tapassino; namatthu kakusandhassa, mārasenāpamaddino.
    106. Koṇāgamanassa namatthu, brāhmaṇassa vusīmato; Kassapassa ca namatthu, vippamuttassa sabbadhi.
    107. Aṅgīrasassa namatthu, sakyaputtassa sirīmato; yo imaṃ dhammaṃ desesi, sabbadukkhāpanūdanaṃ.
    108. Ye cāpi nibbutā loke, yathābhūtaṃ vipassisuṃ; te janā apisuṇātha, mahantā vītasāradā.
    109. Hitaṃ devamanussānaṃ, yaṃ namassanti gotamaṃ; vijjācaraṇasampannaṃ, mahantaṃ vītasāradaṃ.
    110. Ete caññe ca sambuddhā, anekasatakoṭiyo; sabbe buddhā samasamā, sabbe buddhā mahiddhikā
    111. Sabbe dasabalūpetā, vesārajjehupāgatā; sabbe te paṭijānanti, asabhaṃ ṭhānamuttamaṃ.
    112. Sīhanādaṃ nadante’te, parisāsu visāradā; brahmacakkaṃ pavattenti, loke appaṭivattiyaṃ.
    113. Upetā buddhadhammehi, aṭṭhārasahi nāyakā; bāttiṃsalakkhaṇūpeta, sītānubyañjanādharā.
    114. Byāmappabhāya suppabhā, sabbe te munikuñjarā; buddhā sabbaññuno ete, sabbe khīṇāsavā jinā.
    115. Mahāpabhā mahātejā, mahāpaññā mahabbalā; mahākaruṇikā dhīrā, sabbesānaṃ sukhāvahā.
    116. Dīpā nāthā patiṭṭhā ca, tāṇā leṇā ca pāṇinaṃ; gatī bandhū mahessāsā, saraṇā ca hitesino.
    117. Sadevakassa lokassa, sabbe ete parāyaṇā; tesā’haṃ sirasā pāde, vandāmi purisuttame.
    118. Vacasā manasā ceva, vandām’ete Tathāgate; sayane āsane ṭhāne, gamane cāpi sabbadā
    119. Sadā sukhena rakkhantu, buddhā santikarā tuvaṃ; tehi tvaṃ rakkhito santo, mutto sabbabhayehi ca.
    120. Sabbarogā vinīmutto, sabbasantāpa vajjito; sabbaveramatikkanto, nibbuto ca tuvaṃ bhava.
    121. Tesaṃ saccena sīlena, khantimettābalena ca; tepi amhenurakkhantu, arogena sukhena ca.
    122.Puratthimasmiṃ disābhāge, santi bhūtā mahiddhikā; tepi amhenurakkhantu, arogena sukhena ca.
    123. Dakkhiṇasmiṃ disābhāge, santi devā mahiddhikā; tepi amhenurakkhantu, arogena sukhena ca.
    124.Pacchimasmiṃ disābhāge, santi nāgā mahiddhikā; tepi amhenurakkhantu, arogena sukhena ca.
    125. Uttarasmiṃ disābhāge, santi yakkhā mahiddhikā; tepi amhenurakkhantu, arogena sukhena ca.
    126. Puratthimena Dhataraṭṭho, dakkhiṇena Viruḷhako; pacchimena Virūpakkho, Kuvero uttaraṃ disaṃ.
    127. Cattāro te mahārājā, lokapālā yasassino; tepi amhenurakkhantu, arogena sukhena ca.
    128. Ākāsaṭṭhā ca bhūmaṭṭhā, devā nāgā mahiddhikā; tepi amhenurakkhantu, arogena sukhena ca.
    129. Iddhimanto ca ye devā, vasantā idha sāsane; tepi amhenurakkhantu, arogena sukhena ca.
    130. Sabbītiyo vivajjantu, soko rogo vinassatu; mā te bhavantvantarāyā, sukhī dīghāyuko bhava.
    131. Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino; cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.
    Āṭānāṭiyasuttaṃ niṭṭhitaṃ.

  • @ekasuryaputralim9477
    @ekasuryaputralim9477 Před 2 lety +3

    Vipassissa namatthu
    Cakkhumantassa sirīmato
    Sikhissa-pi namatthu
    Sabba-bhūtānukampino
    Homage to Vipassī, possessed of vision & splendor.
    Homage to Sikhī, sympathetic to all beings.
    Vessabhussa namatthu
    Nhātakassa tapassino
    Namatthu Kakusandhassa
    Māra-senappamaddino
    Homage to Vesabhū, cleansed, austere.
    Homage to Kakusandha, crusher of Māra’s host.
    Konāgamanassa namatthu
    Brāhmaṇassa vusīmato
    Kassapassa namatthu
    Vippamuttassa sabbadhi
    Homage to Konāgamana, the Brahman who lived the life perfected.
    Homage to Kassapa, everywhere released.
    Aṅgīrasassa namatthu
    Sakya-puttassa sirīmato
    Yo imaṁ dhammam-adesesi
    Sabba-dukkhāpanūdanaṁ.
    Homage to Aṅgīrasa, splendid son of the Sakyans,
    who taught this Dhamma-the dispelling of all stress.
    Ye cāpi nibbutā loke
    Yathābhūtaṁ vipassisuṁ
    Te janā apisuṇā
    Mahantā vītasāradā
    Those unbound in the world, who have seen things as they have come to be,
    Great Ones of gentle speech, thoroughly mature:
    Hitaṁ deva-manussānaṁ
    Yaṁ namassanti Gotamaṁ
    Vijjā-caraṇa-sampannaṁ
    Mahantaṁ vītasāradaṁ
    Even they pay homage to Gotama, the benefit of human & heavenly beings,
    consummate in knowledge & conduct, the Great One, thoroughly mature.
    Vijjā-caraṇa-sampannaṁ
    Buddhaṁ vandāma Gotamanti
    We revere the Buddha Gotama, consummate in knowledge & conduct.

  • @TRAVO1993
    @TRAVO1993 Před 9 měsíci

    This is atavisi piritha

  • @sajibarua
    @sajibarua Před 2 lety +2

    can you share the pali text pls.

  • @dannykhoyana9927
    @dannykhoyana9927 Před 2 lety +1

    can you share the pali text?

  • @mutayaemmanuel1742
    @mutayaemmanuel1742 Před 2 lety

    Isit attaniya sutta and attaniya paritang is same mantra

    • @indikasuranjith4010
      @indikasuranjith4010 Před rokem

      THIS IS ATANATIYA PARIITTA.
      Sutta longer than this it is firstly said vessavana, then Buddha approved it..
      Sutta is begging by
      Evam me sutam ekam samauam Rajagahe Viharati Gijjakoote pabbate, atako chattaro maharaja maja tiyacha yakkha senaua, mahatiyacha gandabba senaya mahatiyacha kumbanda senaya mahatiyacha naga senaya.........etc...