Swarna Akarshana Bhairava Stotram for wealth | శ్రీ స్వర్ణాకర్షణ భైరవ స్తోత్రం | Ashalatha Reddy

Sdílet
Vložit
  • čas přidán 11. 09. 2024
  • Swarna Akarshana Bhairava Stotram
    ōṁ asya śrī svarṇā:’karṣaṇa bhairava stōtra mahāmantrasya brahma r̥ṣiḥ anuṣṭup chandaḥ śrī svarṇākarṣaṇa bhairavō dēvatā hrīṁ bījaṁ klīṁ śaktiḥ saḥ kīlakaṁ mama dāridrya nāśārthē pāṭhē viniyōgaḥ ||
    r̥ṣyādi nyāsaḥ |
    brahmarṣayē namaḥ śirasi |
    anuṣṭup chandasē namaḥ mukhē |
    svarṇākarṣaṇa bhairavāya namaḥ hr̥di |
    hrīṁ bījāya namaḥ guhyē |
    klīṁ śaktayē namaḥ pādayōḥ |
    saḥ kīlakāya namaḥ nābhau |
    viniyōgāya namaḥ sarvāṅgē |
    hrāṁ hrīṁ hrūṁ iti kara ṣaḍaṅganyāsaḥ ||
    dhyānam |
    pārijātadruma kāntārē sthitē māṇikya maṇḍapē
    siṁhāsana gataṁ vandē bhairavaṁ svarṇadāyakaṁ |
    gāṅgēya pātraṁ ḍamarūṁ triśūlaṁ
    varaṁ karaḥ sandadhataṁ trinētraṁ
    dēvyāyutaṁ tapta svarṇavarṇa
    svarṇākarṣaṇa bhairavamāśrayāmi ||
    mantraḥ |
    ōṁ aiṁ hrīṁ śrīṁ aiṁ śrīṁ āpaduddhāraṇāya hrāṁ hrīṁ hrūṁ ajāmalavadhyāya lōkēśvarāya svarṇākarṣaṇa bhairavāya mama dāridrya vidvēṣaṇāya mahābhairavāya namaḥ śrīṁ hrīṁ aiṁ |
    stōtraṁ |
    ōṁ namastē bhairavāya brahma viṣṇu śivātmanē|
    namaḥ trailōkya vandyāya varadāya varātmanē || 1 ||
    ratnasiṁhāsanasthāya divyābharaṇa śōbhinē |
    divyamālya vibhūṣāya namastē divyamūrtayē || 2 ||
    namastē anēka hastāya anēka śirasē namaḥ |
    namastē anēka nētrāya anēka vibhavē namaḥ || 3 ||
    namastē anēka kaṇṭhāya anēkāmśāya tē namaḥ |
    namastē anēka pārśvāya namastē divya tējasē || 4 ||
    anēkā:’yudhayuktāya anēka surasēvinē |
    anēka guṇayuktāya mahādēvāya tē namaḥ || 5 ||
    namō dāridryakālāya mahāsampatpradāyinē |
    śrī bhairavī samyuktāya trilōkēśāya tē namaḥ || 6 ||
    digambara namastubhyaṁ divyāṅgāya namō namaḥ |
    namō:’stu daityakālāya pāpakālāya tē namaḥ || 7 ||
    sarvajñāya namastubhyaṁ namastē divya cakṣuṣē |
    ajitāya namastubhyaṁ jitamitrāya tē namaḥ || 8 ||
    namastē rudrarūpāya mahāvīrāya tē namaḥ |
    namō:’stvananta vīryāya mahāghōrāya tē namaḥ || 9 ||
    namastē ghōra ghōrāya viśvaghōrāya tē namaḥ |
    namaḥ ugrāya śāntāya bhaktānāṁ śāntidāyinē || 10 ||
    guravē sarvalōkānāṁ namaḥ praṇava rūpiṇē |
    namastē vāgbhavākhyāya dīrghakāmāya tē namaḥ || 11 ||
    namastē kāmarājāya yōṣita kāmāya tē namaḥ |
    dīrghamāyāsvarūpāya mahāmāyāya tē namaḥ || 12 ||
    sr̥ṣṭimāyā svarūpāya nisarga samayāya tē |
    suralōka supūjyāya āpaduddhāraṇāya ca || 13 ||
    namō namō bhairavāya mahādāridryanāśinē |
    unmūlanē karmaṭhāya alakṣmyāḥ sarvadā namaḥ || 14 ||
    namō ajāmalavadhyāya namō lōkēṣvarāya tē |
    svarṇā:’karṣaṇa śīlāya bhairavāya namō namaḥ || 15 ||
    mama dāridrya vidvēṣaṇāya lakṣyāya tē namaḥ |
    namō lōkatrayēśāya svānanda nihitāya tē || 16 ||
    namaḥ śrī bījarūpāya sarvakāmapradāyinē |
    namō mahābhairavāya śrī bhairava namō namaḥ || 17 ||
    dhanādhyakṣa namastubhyaṁ śaraṇyāya namō namaḥ |
    namaḥ prasanna (rūpāya) ādidēvāya tē namaḥ || 18 ||
    namastē mantrarūpāya namastē mantrarūpiṇē |
    namastē svarṇarūpāya suvarṇāya namō namaḥ || 19 ||
    namaḥ suvarṇavarṇāya mahāpuṇyāya tē namaḥ |
    namaḥ śuddhāya buddhāya namaḥ saṁsāra tāriṇē || 20 ||
    namō dēvāya guhyāya pracalāya namō namaḥ |
    namastē bālarūpāya parēṣāṁ balanāśinē || 21 ||
    namastē svarṇasaṁsthāya namō bhūtalavāsinē |
    namaḥ pātālavāsāya anādhārāya tē namaḥ || 22 ||
    namō namastē śāntāya anantāya namō namaḥ |
    dvibhujāya namastubhyaṁ bhujatraya suśōbhinē || 23 ||
    namō:’ṇimādi siddhāya svarṇahastāya tē namaḥ |
    pūrṇacandra pratīkāśa vadanāmbhōja śōbhinē || 24 ||
    namastē:’stu svarūpāya svarṇālaṅkāra śōbhinē |
    namaḥ svarṇā:’karṣaṇāya svarṇābhāya namō namaḥ || 25 ||
    namastē svarṇakaṇṭhāya svarṇābha ambaradhāriṇē |
    svarṇasiṁhāsanasthāya svarṇapādāya tē namaḥ || 26 ||
    namaḥ svarṇābhapādāya svarṇakāñcī suśōbhinē |
    namastē svarṇajaṅghāya bhaktakāmadudhātmanē || 27 ||
    namastē svarṇabhaktāya kalpavr̥kṣa svarūpiṇē |
    cintāmaṇi svarūpāya namō brahmādi sēvinē || 28 ||
    kalpadrumādyaḥ saṁsthāya bahusvarṇa pradāyinē |
    namō hēmākarṣaṇāya bhairavāya namō namaḥ || 29 ||
    stavēnānēna santuṣṭō bhava lōkēśa bhairava |
    paśya māṁ karuṇādruṣṭyā śaraṇāgatavatsala || 30 ||
    śrī mahābhairavasya idaṁ stōtramuktaṁ sudurlabhaṁ |
    mantrātmakaṁ mahāpuṇyaṁ sarvaiśvaryapradāyakam || 31 ||
    yaḥ paṭhēnnityaṁ ēkāgraṁ pātakai sa pramucyatē |
    labhatē mahatīṁ lakṣmīṁ aṣṭaiśvaryaṁ avāpnuyāt || 32 ||
    cintāmaṇiṁ avāpnōti dhēnu kalpataruṁ dhr̥vaṁ |
    svarṇarāśiṁ avāpnōti śīghramēva na samśayaḥ || 33 ||
    trisandhyaṁ yaḥ paṭhēt stōtraṁ daśāvr̥tyā narōttamaḥ |
    svapnē śrī bhairavaḥ tasya sākṣāt bhūtvā jagadguruḥ || 34 ||
    svarṇarāśi dadātyasyai tat-kṣaṇaṁ nātra samśayaḥ |
    aṣṭāvr̥tyā paṭhēt yastu sandhyāyāṁ vā narōttamam || 35 ||
    labhatē sakalān kāmān saptāhān nātra samśayaḥ |
    sarvadā yaḥ paṭhēt stōtraṁ bhairavasya mahātmanāḥ || 36 ||
    lōkatrayaṁ vaśīkuryāt acalāṁ lakṣmīṁ avāpnuyāt |
    na bhayaṁ vidyatē kvāpi viṣabhūtādi sambhavam || 37 ||
    mriyatē śatravaḥ tasya alakṣmī nāśaṁ āpnuyāt |
    akṣayaṁ labhatē saukhyaṁ sarvadā mānavōttamaḥ || 38 ||
    aṣṭa pañcātvarṇādyō mantrarājaḥ prakīrtitaḥ |
    dāridrya duḥkhaśamanaḥ svarṇākarṣaṇa kārakaḥ || 39 ||
    ya ēna sañcayēt dhīmān stōtraṁ vā prapaṭhēt sadā |
    mahābhairava sāyujyaṁ sa anantakālē labhēt dhr̥vam || 40 ||
    iti rudrayāmala tantrē svarṇākarṣaṇa bhairava stōtraṁ sampūrṇam ||

Komentáře • 33