गुरु पादुका स्तोत्रम् | Guru Paduka Stotram | Shubhra Agnihotri | Chandrajit Kamble | Guru Bhajan

Sdílet
Vložit
  • čas přidán 17. 04. 2024
  • Tips Bhakti Prem Presents Powerful Chant "गुरु पादुका स्तोत्रम् | Guru Paduka Stotram" Sung By Shubhra Agnihotri, Music Composed by Chandrajit Kamble. @tipsbhaktiprem
    #gurupadukastotram #bhaktisong #mantra #devotionalsongs
    To receive regular updates on devotional songs subscribe to us on the following link: / bhaktiprem
    Song Credits :
    Singers - Shubhra Agnihotri
    Music Composer - Chandrajit Kamble
    Director - Sadique Haroon Shaikh
    Lyrics :
    अनंत-संसार समुद्र-तार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
    वैराग्य साम्राज्यद पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥1॥
    कवित्व वाराशिनिशाकराभ्यां दौर्भाग्यदावांबुदमालिकाभ्याम् ।
    दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥2॥
    नता ययोः श्रीपतितां समीयुः कदाचिद-प्याशु दरिद्रवर्याः ।
    मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥3॥
    नालीकनीकाश पदाहृताभ्यां नानाविमोहादि-निवारिकाभ्यां ।
    नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥4॥
    नृपालि मौलिव्रजरत्नकांति सरिद्विराजत् झषकन्यकाभ्यां ।
    नृपत्वदाभ्यां नतलोक पंक्ते: नमो नमः श्रीगुरुपादुकाभ्याम् ॥5॥
    पापांधकारार्क परंपराभ्यां तापत्रयाहींद्र खगेश्र्वराभ्यां ।
    जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥6॥
    शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्यां ।
    रमाधवांध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥7॥
    स्वार्चापराणां अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरंधराभ्यां ।
    स्वांताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥8॥
    कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्यां ।
    बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥9॥
    Follow us on our Social Media Platforms :
    ► Facebook: / bhaktiprem
    ​► Instagram: / bhaktiprem
    ​► Twitter: / bhaktiprem1
    Join Us On:
    Tips Bhakti Prem - / bhaktiprem
    Tips Official - / tipsofficial
    Tips Jhankar Gaane - / jhankargaane
    Tips Films: / tipsfilms
    Tips Punjabi: / tipspunjabi
    Tips Marathi - / tipsmarathi
    Tips Bhojpuri: / tipsbhojpuri
    90’s Gaane: / 90sgaane
    Volume: / volume
    Tips Haryanvi: / tipsharyanvi
    Tips Gujrati: / tipsgujarati
    Tips Telugu: / tipstelugu
    Tips Sindhi: / tipssindhi
    Tips Ibadat: / tipsibadat
  • Hudba

Komentáře • 1