Snippets of Shobhakrit Samvatsara Kalabhairava Ashtami (Jan 4, 2024) special puja at Sringeri

Sdílet
Vložit
  • čas přidán 5. 09. 2024
  • On January 4, 2024, Kalabhairava Ashtami was observed at Sringeri with Sri Kalabhairava being worshipped by Jagadguru Sri Sri Sri Vidhushekhara Bharati Sannidhanam.
    Sri Sannidhanam performed Abhisheka to Sri Kalabhairava in the afternoon accompanied to the sonorous chanting of Sri Rudra, Purusha Sookta, and Mantras from the Mahanarayana Upanishad. Rudra Sookta, Vishnu Sookta and Pavamana Sookta from the Rig Veda were also chanted by the Panditas of the Math as well as students of the Sadvidya Sanjeevini Samskrita Mahapathashala.
    Earlier in the morning, Jagadguru Shankaracharya Sri Sri Bharati Tirtha Mahasannidhanam had Darshan at Sri Kalabhairava temple.
    Later in the evening, Deepotsava was celebrated at the temple in the divine presence of Sri Sannidhanam. The entire temple complex was beautifully lit and the event concluded with Mahamangalarati, Ashtavadhana Seva and the chanting of Kalabhairava ashtakam composed by the 33rd Acharya of the Peetham, Jagadguru Sri Sacchidananda Shivabhinava Nrisimha Bharati Mahaswamiji.
    अङ्गसुन्दरत्वनिन्दिताङ्गजातवैभवं
    भृङ्गसर्वगर्वहारिदेहकान्तिशोभितम् ।
    मङ्गलौघदानदक्षपादपद्मसंस्मृतिं
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥१॥
    पादनम्रमूकलोकवाक्प्रदानदीक्षितं
    वेदवेद्यमीशमोदवार्धिशुभ्रदीधितिम् ।
    आदरेण देवताभिरर्चिताङ्घ्रिपङ्कजं
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥२॥
    अम्बुजाक्षमिन्दुवक्त्रमिन्दिरेशनायकं
    कम्बुकण्ठमिष्टदानधूतकल्पपादपम् ।
    अम्बरादिभूतरूपमम्बरायिताम्बरं
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥३॥
    मन्दभाग्यमप्यरं सुरेन्द्रतुल्यवैभवं
    सुन्दरञ्च कामतोपि संविधाय सन्ततम् ।
    पालयन्तमात्मजातमादरात् पिता यथा
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥४॥
    नम्रकष्टनाशदक्षमष्टसिद्धिदायकं
    कम्रहासशोभितुण्डमच्छगण्डदर्पणम् ।
    कुन्दपुष्पमानचोरदन्तकान्तिभासुरं
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥५॥
    काशिकादिदिव्यदेशवासलोलमानसं
    पाशिवायुकिन्नरेशमुख्यदिग्धवार्चितम् ।
    नाशिताघबृन्दमङ्घ्रिनम्रलोकयोगदं
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥६॥
    सारमागमस्य तुङ्गसारमेयवाहनं
    दारितान्तरांध्यमाशुनैजमन्त्रजापिनाम् ।
    पूरिताखिलेष्टमष्टमूर्तिदेहसम्भवं
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥७॥
    कालभीतिवारणं कपालपाणिशोभितं
    खण्डितामरारिमिन्दुबालशोभिमस्तकम् ।
    चण्डबुद्धिदानदक्षमक्षतात्मशासनं
    शृङ्गशैलवासिनं नमामि कालभैरवम् ॥८॥
    Aṅgasundaratvaninditāṅgajātavaibhavaṃ
    Bhṛṅgasarvagarvahāridehakāntiśobhitam .
    Maṅgalaughadānadakṣapādapadmasaṃsmṛtiṃ
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..1..
    Pādanamramūkalokavākpradānadīkṣitaṃ
    Vedavedyamīśamodavārdhiśubhradīdhitim .
    Ādareṇa devatābhirarcitāṅghripaṅkajaṃ
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..2..
    Ambujākṣaminduvaktramindireśanāyakaṃ
    Kambukaṇṭhamiṣṭadānadhūtakalpapādapam .
    Ambarādibhūtarūpamambarāyitāmbaraṃ
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..3..
    Mandabhāgyamapyaraṃ surendratulyavaibhavaṃ
    Sundarañca kāmatopi saṃvidhāya santatam .
    Pālayantamātmajātamādarāt pitā yathā
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..4..
    Namrakaṣṭanāśadakṣamaṣṭasiddhidāyakaṃ
    Kamrahāsaśobhituṇḍamacchagaṇḍadarpaṇam .
    Kundapuṣpamānacoradantakāntibhāsuraṃ
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..5..
    Kāśikādidivyadeśavāsalolamānasaṃ
    Pāśivāyukinnareśamukhyadigdhavārcitam .
    Nāśitāghabṛndamaṅghrinamralokayogadaṃ
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..6..
    Sāramāgamasya tuṅgasārameyavāhanaṃ
    Dāritāntarāṃdhyamāśunaijamantrajāpinām .
    Pūritākhileṣṭamaṣṭamūrtidehasambhavaṃ
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..7..
    Kālabhītivāraṇaṃ kapālapāṇiśobhitaṃ
    Khaṇḍitāmarārimindubālaśobhimastakam .
    Caṇḍabuddhidānadakṣamakṣatātmaśāsanaṃ
    Śṛṅgaśailavāsinaṃ namāmi kālabhairavam ..8..

Komentáře • 31