Skin Problems(Psoriasis-Leprosy-vitiligo etc )-Ashtamurti Shiva Stotram-( Overcome Skin Problems )

Sdílet
Vložit
  • čas přidán 15. 04. 2023
  • Ashta Murthy Stotram
    ईशा वास्यमिदं सर्वं चक्षोः सूर्यो अजायत ।
    इति श्रुतिरुवाचातो महादेवः परावरः ॥ १॥
    eesa vasya midham sarvam , chaksho suryo ajayatha,
    Ithi sruthi uvachatho mahadeva paravara
    अष्टमूर्तेरसौ सूर्यौ मूर्तित्वं परिकल्पितः ।
    नेत्रत्रिलोचनस्यैकमसौ सूर्यस्तदाश्रितः ॥ २॥
    Ashta moortherasou suryo morthi thwam parikalpitha
    Nethra trilochanasyaikamasou suryasthadasritha
    यस्य भासा सर्वमिदं विभातीदि श्रुतेरिमे ।
    तमेव भान्तमीशानमनुभान्ति खगादयः ॥ ३॥
    Yasya bhasaa sarvamidham vibhatheedhi srutherime
    ThamevA bhntha meesaana manu bhaanthi khagadhaya
    ईशानः सर्वविद्यानां भूतानां चेति च श्रुतेः ।
    वेदादीनामप्यधीशः स ब्रह्मा कैर्न पूज्यते ॥ ४॥
    EEsana sarva vidhyaanaam bhothaanaam chethi cha sruthe
    Vedhaadheenaam apya adheesa sa brahma kairna poojyathe
    यस्य संहारकाले तु न किञ्चिदवशिष्यते ।
    सृष्टिकाले पुनः सर्वं स एकः सृजति प्रभुः ॥ ५॥
    yasya samhara kaale thu nA kinchid avasishyadhe
    Srushti kaale sarvam sa yeka srujathi prabhu

    सूर्याचद्रमसौ धाता यथापूर्वमकल्पयत् ।
    इति श्रुतेर्महादेवः श्रेष्ठोऽर्यः सकलाश्रितः ॥ ६॥
    Surya chandramasou dhathaa yadhaa poorvam akalpayath
    Ithi Sruther Mahadeva Sreshtorya sakalasritha
    विश्वं भूतं भवद्भयं सर्वं रुद्रात्मकं श्रुतम् ।
    मृत्युञ्जयस्तारकोऽतः स यज्ञस्य प्रसाधनः ॥ ७॥
    Viswam bhootham bhavadwayam sarva rudrathmakam srutham
    Mruthyajaya sthaara ko atha sa yajnasya prasadhana
    विषमाक्षोऽपि समदृक् सशिवोऽपि शिवः स च ।
    वृषसंस्थोऽध्यतिवृषो गुणात्माऽप्यगुगुणोऽमलः ॥ ८॥
    Vishama akshopi samaddhruk sa shivopi , shiva sa cha
    Vrusha samstho adhyathi vrusho gunaathamaa apya guguno amala
    यदाज्ञामुद्वहन्त्यत्र शिरसा सासुराः सुराः ।
    अभ्रं वातो वर्षं इतीषवो यस्य स विश्वपाः ॥ ९॥
    yadh aajnaa mudhvahan yathra sirasaa saasura suraa
    Abhram vatho varsha itheeshavo yasya sa viswapaa
    भिषक्रमं त्वा भिषजां शृणोमीति श्रुतेरवम् ।
    स्वभक्तसंसारमहारोगहर्ताऽपि शङ्करः ॥ १०॥
    Bhishakram thwaa bhishajaam srunomithi sretheravam
    Swa baktha samsara maha roga harthopi Sankara
  • Hudba

Komentáře • 134