Video není dostupné.
Omlouváme se.

Durga Stotra || दुर्गास्तोत्रम् (महाभारते विराटपर्वणि धर्मराजप्रोक्तम्‌) ||

Sdílet
Vložit
  • čas přidán 7. 03. 2020
  • #durga

Komentáře • 51

  • @venkatakameswararaokasibha9136

    Jaya Goddess Durga, Jaya Jaya Durga when you will give me Moksham and let me come to your feet Maa Goddess Durga maa goddess Durga namo namah

  • @imsaptarshi
    @imsaptarshi Před 4 lety +36

    An important part of the epic Mahabharat revisited:
    On the day of "Janmashtami" (tonight), a baby girl was born for few hours as Krishna's sister who expressed herself to the tyrant Kansa to warn him and then disappeared in the sky. The baby girl is known as Maya (illusion) in Vedas and Upanishads, as Yogamaya (in Vaishnava literature e.g. Bhagavat Purana) and known as MahaMaya (the great illusion that covers the entire universe and also the savior from illusion) in 64 Agama literature. This was the only case when a full incarnation of the Para-Prakiti or Adi-Parashakti (Nature or mother of the whole universe - the creator of a small insect to lord Brahma - "Aa-Brahmadi-Pipilikanta-Janani") herself took natural birth from a woman’s (Yashoda's) womb. I found this depiction in the old Krishna serial to be particularly beautiful and a climax moment in Mahabharat when the twin brother and sister were born together.
    The second sister of Krishna - Subhadra who took birth from Rohini’s womb years after was a partial incarnation of the 4th Mahavidya - Bhubaneswari. Some literature also shows Draupadi as an incarnation of one of the 64 Yoginis of 3rd Mahavidya - Lalita MahaTripuraSundari or Shodashi having similar attributes (Pancha-PretaSanaDhyasinim) which relate to Draupadi’s 5 husbands and still being virgin. Both these partial-incarnations (angsha-avatars) of AdiParashakti - Subhadra and Draupadi are considered as Krishna’s younger sisters.
    The first sister of Krishna is mentioned twice in Mahabharat, Bhisma Parva, before the verses of Bhagavad Gita, when Krishna suggests Arjuna to pray to his sister YogaMaya or MahaMaya before the Kurukshetra war, since no permanent victory is ever possible without her direct intervention. The recitation of that very prayer composed by Arjuna is given in the comment box. The second mention was when Krishna suggested Yudhisthira to pray to his sister again as described in Virat Parva, which is also posted in the comment box.
    Happy Janmashtami and greetings to the believers of the Mother Nature Adi-Parashakti. Non-believers can take it as a story and drama.
    Prayer of Arjuna from Bhishma Parva of Mahabharat, Chapter 23: czcams.com/video/o2XNNKFgh78/video.html
    Prayer of Yudhisthira from Virat Parva of Mahabharat:
    =========================================
    virāṭanagaraṃ ramyaṃ gacchamāno yudhiṣṭhiraḥ ।
    astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm ॥1॥
    yaśodāgarbhasaṃbhūtāṃ nārāyaṇavarapriyām ।
    nandagopakule jātāṃ maṅgalyāṃ kulavardhanīm ॥2 ॥
    kaṃsavidrāvaṇakarīmasurāṇāṃ kṣayaṃkarīm ।
    śilātaṭavinikṣiptāmākāśaṃ prati gāminīm ॥ 3 ॥
    vāsudevasya bhaginīṃ divyamālyavibhūṣitām ।
    divyāmbaradharāṃ devīṃ khaṅgakheṭakadhāriṇīm ॥ 4 ॥
    bhārāvataraṇe puṇye ye smaranti sadā śivām ।
    tānvai tārayate pāpātpaṅke gāmiva durbalām ॥ 5 ॥
    stotuṃ pracakrame bhūyo vividhaiḥ stotrasaṃbhavaiḥ ।
    āmantrya darśanākāṅkṣī rājā devīṃ sahānujaḥ ॥ 6 ॥
    namostu varade kṛṣṇe kumāri brahmacāriṇi ।
    bālārkasadṛśākāre pūrṇacandranibhānane ॥ 7 ॥
    caturbhuje caturvakre pīnaśroṇipayodhare ।
    mayūrapicchavalaye keyūrāṅgadadhāriṇi ॥ 8 ॥
    bhāsi devi yathā padmā nārāyaṇaparigrahaḥ ।
    svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari ॥ 9 ॥
    kṛṣṇacchavisamā kṛṣṇā saṃkarṣaṇasamānanā ।
    bibhratī vipulau bāhu śakradhvajasamucchrayau ॥ 10 ॥
    pātrī ca paṅkajī ghaṇṭī strī viśuddhā ca yā bhuvi ।
    pāśaṃ dhanurmahācakraṃ vividhānyāyudhāni ca ॥ 11 ॥
    kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūṣitā ।
    candravispardhinā devi mukhena tvaṃ virājase ॥ 12 ॥
    mukuṭena vicitreṇa keśabandhena śobhinā ।
    bhujaṅgābhogavāsena śroṇisūtreṇa rājatā ॥ 13 ॥
    vibhrājase cā''baddhena bhogeneveha mandaraḥ ।
    dhvajena śikhipicchānāmucchritena virājase ॥ 14 ॥
    kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā ।
    tena tvaṃ stūyase devi tridaśaiḥ pūjyase'pi ca ॥ 15 ॥
    trailokyarakṣaṇārthāya mahiṣāsuranāśini ।
    prasannā me suraśreṣṭhe dayāṃ kuru śivā bhava ॥ 16 ॥
    jayā tvaṃ vijayā caiva saṃgrāme ca jayapradā ।
    mamāpi vijayaṃ dehi varadā tvaṃ ca sāṃpratam ॥ 17 ॥
    vindhye caiva nagaśreṣṭhe tava sthānaṃ hi śāśvatam ।
    kāli kāli mahākāli śīdhumāṃsapaśupriye ॥ 18 ॥
    kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇī ।
    bhārāvatāre ye ca tvāṃ saṃsmariṣyanti mānavāḥ ॥ 19 ॥
    praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi ।
    na teṣāṃ durlabhaṃ kiṃcitputrato dhanatopi vā ॥ 20 ॥
    durgāttārayase durge tattvaṃ durgā smṛtā janaiḥ ।
    kāntāreṣvavasannānāṃ magrānāṃ ca mahārṇave ।
    dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇām ॥ 21 ॥
    jalaprataraṇe caiva kāntāreṣvaṭavīṣu ca ।
    ye smaranti mahādevi na ca sīdanti te narāḥ ॥ 22 ॥
    tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhirhrīrvidyā saṃtatirmatiḥ ।
    saṃdhyā rātriḥ prabhā nidrā jyotsnā kāṃtiḥkṣamādayā ॥ 23 ॥
    nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakṣayam ।
    vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiṣyasi ॥ 24 ॥
    sohaṃ rājyātparibhraṣṭaḥ śaraṇaṃ tvāṃ prapannavān ।
    praṇataśca yathā mūrdhnā tava devi sureśvari ॥ 25 ॥
    trāhi māṃ padmapatrākṣi satye satyā bhavasva naḥ ।
    śaraṇaṃ bhava me durge śaraṇye bhaktavatsale ॥ 26 ॥
    evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam ।
    upagamya tu rājānamidaṃ vacanamabravīt ॥ 27 ॥
    This is how Yudhishtira praised goddess Durga. Now, goddess replied thus:
    Devyuvāca ।
    śṛṇu rājanmahābāho madīyaṃ vacanaṃ prabho ।
    bhaviṣyatyacirādeva saṃgrāme vijayastava ॥ 28 ॥
    mama prasādānnirjitya hatvā kauravavāhinīm ।
    rājyaṃ niṣkaṇṭakaṃ kṛtvā bhokṣyase medinīṃ punaḥ ॥ 29 ॥
    bhrātṛbhiḥ sahito rājanprītiṃ prāpsyasi puṣkalām ।
    matprasādācca te saukhyamārogyaṃ ca bhaviṣyati ॥ 30 ॥
    ye ca saṃkīrtayiṣyanti loke vigatakalmaṣāḥ ।
    teṣāṃ tuṣṭā pradāsyāmi rājyamāyurvapuḥ sutam ॥ 31 ॥
    pravāse nagare vā'pi saṃgrāme śatrusaṃkaṭe ।
    aṭavyāṃ durgakāntāre sāgare gahane girau ॥ 32 ॥
    ye smariṣyanti māṃ rājanyathā'haṃ bhavatā smṛtā ।
    na teṣāṃ durlabhaṃ kiṃcitasmim̐lloke bhaviṣyati ॥ 33 ॥
    idaṃ stotravaraṃ bhaktyā śṛṇuyādvā paṭheta vā ।
    tasya sarvāṇi kāryāṇi siddhiṃ yāsyanti pāṇḍavāḥ ॥ 34 ॥
    matprasādācca vaḥ sarvānvirāṭanagare sthitān ।
    na prajñāsyanti kurako narā vā tannivāsinaḥ ॥ 35 ॥
    ityuktvā varadā devī yudhiṣṭhiramariṃdamam ।
    rakṣāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata ॥ 36 ॥ ॥

  • @srikunjithayasitaramacarya676

    जै श्री कृष्ण!!!
    जै श्री रामचन्द्र!!!
    जै श्री हनुमंत!!!
    जै श्री लक्ष्मी नरसिंह स्वामी!!!
    ऊँ नमः शिवाय!!!
    ऊँ श्री पार्वत्थै नमः!!!
    ऊँ श्री सुब्रह्मण्याय नमः!!!
    ऊँ गं गणपतये नमः!!!
    श्री राघवेन्द्राय नमः!!!

  • @madhavmurthy3402
    @madhavmurthy3402 Před rokem +2

    Om SRI Ballary DURGAMMA namosthuthey
    🙏🙏🙏🙏🙏

  • @padmasriba3260
    @padmasriba3260 Před 5 měsíci +1

    Jai durga namostute 🙏🙏🙏🙏🙏

  • @venkatakameswararaokasibha9136

    జై దుర్గా శ్రీ దుర్గా జై జై దుర్గా, తల్లీ నాకు మోక్షం ఇచ్చి ఎప్పుడు నీ పాదాల చెంతకు చేర్చుకుంటావు తల్లీ జయ జయ దుర్గా నమస్తే నమస్తే నమోనమః

  • @kirshnakumar2819
    @kirshnakumar2819 Před 2 lety +4

    Good presentation with clear pronunciation thanks for the posting

  • @thamraparninagarajachar264
    @thamraparninagarajachar264 Před 10 měsíci +1

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @mr.trustworthy
    @mr.trustworthy Před 2 lety +4

    ನಮಸ್ಕಾರ! ತುಂಬಾ ಒಳ್ಳೆಯ ಉಚ್ಚಾರಣೆ. ದಯವಿಟ್ಟು ಶಿವ ಮಹಿಮ್ನಾ ಸ್ತೋತ್ರವನ್ನು ಅಪ್‌ಲೋಡ್ ಮಾಡಬಹುದೇ?

  • @jymallina4365
    @jymallina4365 Před rokem +1

    ఈ వీడియో గురించి నేను వెతుకుతున్నాను మీ దయవల్ల నాకు దొరికినది🙏🙏

  • @madhuritadepalli1626
    @madhuritadepalli1626 Před rokem +2

    🙏🙏🙏🙏🙏

  • @venkatakameswararaokasibha8073

    I was get upadesa of dharma raja kruta durga stotram 30 years back, still i am following this stotram in phone phones

  • @flag_bearer1058
    @flag_bearer1058 Před 3 lety +6

    जय मां 🌺 🙏

  • @kiranjyothika1268
    @kiranjyothika1268 Před 3 lety +3

    Proud to be an Hindu
    Namsakarmulu 🙏🙏🇮🇳

  • @srinathakarur9821
    @srinathakarur9821 Před 3 lety +6

    In Hinduism only we have freedom to pray any form of God. In one house itself different family members have different way of worship with different form of God.
    Really we must feel for as HINDU where GOD is worshiing as ANATA RUUPA and in HINDUISM no question of MONOPOLY.

  • @ravikumarrr190
    @ravikumarrr190 Před 2 lety

    Om Namo Durge Mathamayie Namo namah ha

  • @rajar155
    @rajar155 Před 10 měsíci

    Dhanyosmi. Helped verymuch for my reciting the sloga without error.

  • @ravindrasarma4319
    @ravindrasarma4319 Před 2 lety +1

    🙏🙏

  • @harshithag5801
    @harshithag5801 Před 4 lety +2

    🙏🙏🙏🙏🙏🙏

  • @madhusudhans5555
    @madhusudhans5555 Před 3 lety +3

    Singer name........top class voice.................thanks

  • @angisheetikrishna2532
    @angisheetikrishna2532 Před 3 lety +1

    🕉️🕉️🕉️🙏🙏🙏

  • @sushilasridhar6961
    @sushilasridhar6961 Před 12 dny

    Durga sthotram in tamizhil Arthas Vendome 🙏🏼

  • @raghavendrabhadri4748

    🙏🙏🙏

  • @prathikshavasudev4855
    @prathikshavasudev4855 Před 4 lety +1

    🙏🙏🙏🙏🙏🙏🙏

  • @nagesh007
    @nagesh007 Před 2 lety +3

    Sir, please put lyrics as subtitle ... put lyrics pdf link in description... My Humble request... 🙏

  • @krishnamurthymn414
    @krishnamurthymn414 Před 2 lety +1

    Nice to hear

  • @rajamrp633
    @rajamrp633 Před 3 lety +1

    Fantastic rendition....thanks

  • @nandab813
    @nandab813 Před 2 měsíci

    I wish you had provided lyrics.

  • @varshakulkarni2354
    @varshakulkarni2354 Před rokem +1

    Couldn't see video blurred

  • @madhusudhans6112
    @madhusudhans6112 Před rokem +1

    Thanks, Golden Voice. Name of the singer please

  • @komalaprakash6053
    @komalaprakash6053 Před 4 lety +2

    Namaste I want kannada or English lyrics plz send the Link I am not getting in utube plz

    • @deepthyj5706
      @deepthyj5706 Před 4 lety +1

      madhwapracharavedike.weebly.com/devi-stotras.html
      You can find pdfs of Durga stotra in 5 languages.

    • @imsaptarshi
      @imsaptarshi Před 4 lety

      Sanskrit version is here: ia902309.us.archive.org/13/items/DurgaStavam/Durga%20Stavam-Sanskrit.pdf

    • @Sonikudee
      @Sonikudee Před 3 lety

      @@deepthyj5706 thanks a lot for this 🙏

  • @arjunkulkarni2044
    @arjunkulkarni2044 Před 2 lety +1

    🙏🙏🙏🙏🙏

  • @parvatidm3619
    @parvatidm3619 Před 11 měsíci

    🙏🙏🙏🙏🙏🙏

  • @shobhaprakash3341
    @shobhaprakash3341 Před 3 měsíci

    🙏🙏🙏🙏🙏